12. Uragapetavatthu

85. “Uragova tacaṃ jiṇṇaṃ, hitvā gacchati santanuṃ;
evaṃ sarīre nibbhoge, pete kālaṅkate sati.
86. “Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
tasmā etaṃ na rodāmi, gato so tassa yā gati”.
87. “Anabbhito [anavhito (sī.)] tato āgā, nānuññāto ito gato;
yathāgato tathā gato, tattha kā [kā tattha (sī.)] paridevanā.
88. “Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
tasmā etaṃ na rodāmi, gato so tassa yā gati”.
89. “Sace rode kisā assaṃ, tattha me kiṃ phalaṃ siyā;
ñātimittasuhajjānaṃ, bhiyyo no aratī siyā.
90. “Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
tasmā etaṃ na rodāmi, gato so tassa yā gati”.
91. “Yathāpi dārako candaṃ, gacchantamanurodati;
evaṃ sampadamevetaṃ, yo petamanusocati.
92. “Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
tasmā etaṃ na rodāmi, gato so tassa yā gati”.
93. “Yathāpi brahme udakumbho, bhinno appaṭisandhiyo;
evaṃ sampadamevetaṃ, yo petamanusocati.
94. “Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;
tasmā etaṃ na rodāmi, gato so tassa yā gatī”ti.

Uragapetavatthu dvādasamaṃ.

Uragavaggo paṭhamo niṭṭhito.

Tassuddānaṃ–
Khettañca sūkaraṃ pūti, piṭṭhaṃ cāpi tirokuṭṭaṃ;
pañcāpi sattaputtañca, goṇaṃ pesakārakañca;
tathā khallāṭiyaṃ nāgaṃ, dvādasaṃ uragañcevāti.