2. Ubbarivaggo

1. Saṃsāramocakapetivatthu

95. “Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;
upphāsulike [uppāsuḷike (ka.)] kisike, kā nu tvaṃ idha tiṭṭhasī”ti.
96. “Ahaṃ bhadante petīmhi, duggatā yamalokikā;
pāpakammaṃ karitvāna, petalokaṃ ito gatā”ti.
97. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, petalokaṃ ito gatā”ti.
98. “Anukampakā mayhaṃ nāhesuṃ bhante, pitā ca mātā athavāpi ñātakā;
ye maṃ niyojeyyuṃ dadāhi dānaṃ, pasannacittā samaṇabrāhmaṇānaṃ.
99. “Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggā;
khudāya taṇhāya ca khajjamānā, pāpassa kammassa phalaṃ mamedaṃ.
100. “Vandāmi taṃ ayya pasannacittā, anukampa maṃ vīra mahānubhāva;
datvā ca me ādisa yaṃ hi kiñci, mocehi maṃ duggatiyā bhadante”ti.
101. Sādhūti so paṭissutvā, sāriputtonukampako;
bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;
thālakassa ca pānīyaṃ, tassā dakkhiṇamādisi.
102. Samanantarānuddiṭṭhe, vipāko udapajjatha;
bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.
103. Tato suddhā sucivasanā, kāsikuttamadhārinī;
vicittavatthābharaṇā, sāriputtaṃ upasaṅkami.
104. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
105. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
106. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
107. “Uppaṇḍukiṃ kisaṃ chātaṃ, naggaṃ sampatitacchaviṃ [āpatitacchaviṃ (sī.)];
muni kāruṇiko loke, taṃ maṃ addakkhi duggataṃ.
108. “Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;
thālakassa ca pānīyaṃ, mama dakkhiṇamādisi.
109. “Ālopassa phalaṃ passa, bhattaṃ vassasataṃ dasa;
bhuñjāmi kāmakāminī, anekarasabyañjanaṃ.
110. “Pāṇimattassa coḷassa, vipākaṃ passa yādisaṃ;
yāvatā nandarājassa, vijitasmiṃ paṭicchadā.
111. “Tato bahutarā bhante, vatthānacchādanāni me;
koseyyakambalīyāni, khomakappāsikāni ca.
112. “Vipulā ca mahagghā ca, tepākāsevalambare;
sāhaṃ taṃ paridahāmi, yaṃ yaṃ hi manaso piyaṃ.
113. “Thālakassa ca pānīyaṃ, vipākaṃ passa yādisaṃ;
gambhīrā caturassā ca, pokkharañño sunimmitā.
114. “Setodakā suppatitthā, sītā appaṭigandhiyā;
padumuppalasañchannā, vārikiñjakkhapūritā.
115. “Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;
muniṃ kāruṇikaṃ loke, bhante vanditumāgatā”ti.

Saṃsāramocakapetivatthu paṭhamaṃ.