2. Sāriputtattheramātupetivatthu

116. “Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;
upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasi”.
117. “Ahaṃ te sakiyā mātā, pubbe aññāsu jātīsu;
upapannā pettivisayaṃ, khuppipāsasamappitā.
118. “Chaḍḍitaṃ khipitaṃ kheḷaṃ, siṅghāṇikaṃ silesumaṃ;
vasañca ḍayhamānānaṃ, vijātānañca lohitaṃ.
119. “Vaṇikānañca yaṃ ghāna-sīsacchinnāna lohitaṃ;
khudāparetā bhuñjāmi, itthipurisanissitaṃ.
120. “Pubbalohitaṃ bhakkhāmi [pubbalohitabhakkhāsmi (sī.)], pasūnaṃ mānusāna ca;
aleṇā anagārā ca, nīlamañcaparāyaṇā.
121. “Dehi puttaka me dānaṃ, datvā anvādisāhi me;
appeva nāma mucceyyaṃ, pubbalohitabhojanā”ti.
122. Mātuyā vacanaṃ sutvā, upatissonukampako;
āmantayi moggallānaṃ, anuruddhañca kappinaṃ.
123. Catasso kuṭiyo katvā, saṅghe cātuddise adā;
kuṭiyo annapānañca, mātu dakkhiṇamādisī.
124. Samanantarānuddiṭṭhe, vipāko udapajjatha;
bhojanaṃ pānīyaṃ vatthaṃ, dakkhiṇāya idaṃ phalaṃ.
125. Tato suddhā sucivasanā, kāsikuttamadhārinī;
vicittavatthābharaṇā, kolitaṃ upasaṅkami.
126. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
127. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
128. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
129. “Sāriputtassāhaṃ mātā, pubbe aññāsu jātīsu;
upapannā pettivisayaṃ, khuppipāsasamappitā.
130. “Chaḍḍitaṃ khipitaṃ kheḷaṃ, siṅghāṇikaṃ silesumaṃ;
vasañca ḍayhamānānaṃ, vijātānañca lohitaṃ.
131. “Vaṇikānañca yaṃ ghāna-sīsacchinnāna lohitaṃ;
khudāparetā bhuñjāmi, itthipurisanissitaṃ.
132. “Pubbalohitaṃ bhakkhissaṃ, pasūnaṃ mānusāna ca;
aleṇā anagārā ca, nīlamañcaparāyaṇā.
133. “Sāriputtassa dānena, modāmi akutobhayā;
muniṃ kāruṇikaṃ loke, bhante vanditumāgatā”ti.

Sāriputtattherassa mātupetivatthu dutiyaṃ.