3. Mattāpetivatthu

134. “Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;
upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī”ti.
135. “Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;
pāpakammaṃ karitvāna, petalokaṃ ito gatā”ti.
136. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, petalokaṃ ito gatā”ti.
137. “Caṇḍī ca pharusā cāsiṃ, issukī maccharī saṭhā [saṭhī (sī.)];
tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā”ti.
138. Sabbaṃ [saccaṃ (ka.)] ahampi jānāmi, yathā tvaṃ caṇḍikā ahu;
aññañca kho taṃ pucchāmi, kenāsi paṃsukunthitā”ti.
139. “Sīsaṃnhātā tuvaṃ āsi, sucivatthā alaṅkatā;
ahañca kho [kho taṃ (sī. ka.)] adhimattaṃ, samalaṅkatatarā tayā.
140. “Tassā me pekkhamānāya, sāmikena samantayi;
tato me issā vipulā, kodho me samajāyatha.
141. “Tato paṃsuṃ gahetvāna, paṃsunā taṃ hi okiriṃ [taṃ vikīrihaṃ (syā. ka.)];
tassa kammavipākena, tenamhi paṃsukunthitā”ti.
142. “Saccaṃ ahampi jānāmi, paṃsunā maṃ tvamokiri;
aññañca kho taṃ pucchāmi, kena khajjasi kacchuyā”ti.
143. “Bhesajjahārī ubhayo, vanantaṃ agamimhase;
tvañca bhesajjamāhari, ahañca kapikacchuno.
144. “Tassā tyājānamānāya, seyyaṃ tyāhaṃ samokiriṃ;
tassa kammavipākena, tena khajjāmi kacchuyā”ti.
145. “Saccaṃ ahampi jānāmi, seyyaṃ me tvaṃ samokiri;
aññañca kho taṃ pucchāmi, kenāsi naggiyā tuvan”ti.
146. “Sahāyānaṃ samayo āsi, ñātīnaṃ samitī ahu;
tvañca āmantitā āsi, sasāminī no ca kho ahaṃ.
147. “Tassā tyājānamānāya, dussaṃ tyāhaṃ apānudiṃ;
tassa kammavipākena, tenamhi naggiyā ahan”ti.
148. “Saccaṃ ahampi jānāmi, dussaṃ me tvaṃ apānudi;
aññañca kho taṃ pucchāmi, kenāsi gūthagandhinī”ti.
149. “Tava gandhañca mālañca, paccagghañca vilepanaṃ;
gūthakūpe adhāresiṃ [adhāresiṃ (ka.)], taṃ pāpaṃ pakataṃ mayā;
tassa kammavipākena, tenamhi gūthagandhinī”ti.
150. “Saccaṃ ahampi jānāmi, taṃ pāpaṃ pakataṃ tayā;
aññañca kho taṃ pucchāmi, kenāsi duggatā tuvan”ti.
151. “Ubhinnaṃ samakaṃ āsi, yaṃ gehe vijjate dhanaṃ;
santesu deyyadhammesu, dīpaṃ nākāsimattano;
tassa kammavipākena, tenamhi duggatā ahaṃ.
152. “Tadeva maṃ tvaṃ avaca, ‘pāpakammaṃ nisevasi;
na hi pāpehi kammehi, sulabhā hoti suggatī”’ti.
153. “Vāmato maṃ tvaṃ paccesi, athopi maṃ usūyasi;
passa pāpānaṃ kammānaṃ, vipāko hoti yādiso.
154. “Te gharā tā ca dāsiyo [te gharadāsiyo āsuṃ (sī. syā.), te ghare dāsiyo ceva (ka.)], tānevābharaṇānime;
te aññe paricārenti, na bhogā honti sassatā.
155. “Idāni bhūtassa pitā, āpaṇā gehamehiti;
appeva te dade kiñci, mā su tāva ito agā”ti.
156. “Naggā dubbaṇṇarūpāmhi, kisā dhamanisanthatā;
kopīnametaṃ itthīnaṃ, mā maṃ bhūtapitāddasā”ti.
157. “Handa kiṃ vā tyāhaṃ [kiṃ tyāhaṃ (sī. syā.), kiṃ vatāhaṃ (ka.)] dammi, kiṃ vā tedha [kiṃ vā ca te (sī. syā.), kiṃ vidha te (ka.)] karomahaṃ;
yena tvaṃ sukhitā assa, sabbakāmasamiddhinī”ti.
158. “Cattāro bhikkhū saṅghato, cattāro pana puggalā;
aṭṭha bhikkhū bhojayitvā, mama dakkhiṇamādisa;
tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī”ti.
159. Sādhūti sā paṭissutvā, bhojayitvāṭṭha bhikkhavo;
vatthehacchādayitvāna, tassā dakkhiṇamādisī.
160. Samanantarānuddiṭṭhe vipāko udapajjatha;
bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.
161. Tato suddhā sucivasanā, kāsikuttamadhārinī;
vicittavatthābharaṇā, sapattiṃ upasaṅkami.
162. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
163. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
164. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
165. “Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;
pāpakammaṃ karitvāna, petalokaṃ ito gatā.
166. “Tava dinnena dānena, modāmi akutobhayā;
cīraṃ jīvāhi bhagini, saha sabbehi ñātibhi;
asokaṃ virajaṃ ṭhānaṃ, āvāsaṃ vasavattinaṃ.
167. “Idha dhammaṃ caritvāna, dānaṃ datvāna sobhane;
vineyya maccheramalaṃ samūlaṃ, aninditā saggamupehi ṭhānan”ti.

Mattāpetivatthu tatiyaṃ.