4. Nandāpetivatthu

168. “Kāḷī dubbaṇṇarūpāsi, pharusā bhīrudassanā;
piṅgalāsi kaḷārāsi, na taṃ maññāmi mānusin”ti.
169. “Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;
pāpakammaṃ karitvāna, petalokaṃ ito gatā”ti.
170. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, petalokaṃ ito gatā”ti.
171. “Caṇḍī ca pharusā cāsiṃ [caṇḍī pharusavācā ca (sī.)], tayi cāpi agāravā;
tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā”ti.
172. “Handuttarīyaṃ dadāmi te, imaṃ [idaṃ (sī. aṭṭha.)] dussaṃ nivāsaya;
imaṃ dussaṃ nivāsetvā, ehi nessāmi taṃ gharaṃ.
173. “Vatthañca annapānañca, lacchasi tvaṃ gharaṃ gatā;
putte ca te passissasi, suṇisāyo ca dakkhasī”ti.
174. “Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;
bhikkhū ca sīlasampanne, vītarāge bahussute.
175. “Tappehi annapānena, mama dakkhiṇamādisa;
tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī”ti.
176. Sādhūti so paṭissutvā, dānaṃ vipulamākiri;
annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;
chattaṃ gandhañca mālañca, vividhā ca upāhanā.
177. Bhikkhū ca sīlasampanne, vītarāge bahussute;
tappetvā annapānena, tassā dakkhiṇamādisī.
178. Samanantarānuddiṭṭhe vipāko udapajjatha;
bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.
179. Tato suddhā sucivasanā, kāsikuttamadhārinī;
vicittavatthābharaṇā, sāmikaṃ upasaṅkami.
180. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
181. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
182. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
183. “Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;
pāpakammaṃ karitvāna, petalokaṃ ito gatā.
184. “Tava dinnena dānena, modāmi akutobhayā;
ciraṃ jīva gahapati, saha sabbehi ñātibhi;
asokaṃ virajaṃ khemaṃ, āvāsaṃ vasavattinaṃ.
185. “Idha dhammaṃ caritvāna, dānaṃ datvā gahapati;
vineyya maccheramalaṃ samūlaṃ, anindito saggamupehi ṭhānan”ti.

Nandāpetivatthu catutthaṃ.