5. Maṭṭhakuṇḍalīpetavatthu

186. [Vi. va. 1207] “alaṅkato maṭṭhakuṇḍalī, māladhārī haricandanussado;
bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuvan”ti.
187. “Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;
tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvitan”ti.
188. “Sovaṇṇamayaṃ maṇimayaṃ, lohitakamayaṃ [lohitaṅgamayaṃ (syā.), lohitaṅkamayaṃ (sī.), lohamayaṃ (katthaci)] atha rūpiyamayaṃ;
ācikkha me bhaddamāṇava, cakkayugaṃ paṭipādayāmi te”ti.
189. So māṇavo tassa pāvadi, “candasūriyā ubhayettha dissare;
sovaṇṇamayo ratho mama, tena cakkayugena sobhatī”ti.
190. “Bālo kho tvaṃ asi māṇava, yo tvaṃ patthayase apatthiyaṃ;
maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye”ti.
191. “Gamanāgamanampi dissati, vaṇṇadhātu ubhayattha vīthiyā;
peto kālakato na dissati, ko nidha kandataṃ bālyataro”ti.
192. “Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;
candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthayin”ti.
193. “Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
194. “Abbahī [abbūḷhaṃ (syā. ka.)] vata me sallaṃ, sokaṃ hadayanissitaṃ;
yo me sokaparetassa, puttasokaṃ apānudi.
195. “Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;
na socāmi na rodāmi, tava sutvāna māṇavā”ti.
196. “Devatā nusi gandhabbo, adu sakko purindado;
ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayan”ti.
197. “Yañca kandasi yañca rodasi, puttaṃ āḷāhane sayaṃ dahitvā;
svāhaṃ kusalaṃ karitvā kammaṃ, tidasānaṃ sahabyataṃ gato”ti.
198. “Appaṃ vā bahuṃ vā nāddasāma, dānaṃ dadantassa sake agāre;
uposathakammaṃ vā tādisaṃ, kena kammena gatosi devalokan”ti.
199. “Ābādhikohaṃ dukkhito gilāno, āturarūpomhi sake nivesane;
buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ, addakkhiṃ sugataṃ anomapaññaṃ.
200. “Svāhaṃ muditamano pasannacitto, añjaliṃ akariṃ tathāgatassa;
tāhaṃ kusalaṃ karitvāna kammaṃ, tidasānaṃ sahabyataṃ gato”ti.
201. “Acchariyaṃ vata abbhutaṃ vata, añjalikammassa ayamīdiso vipāko;
ahampi muditamano pasannacitto, ajjeva buddhaṃ saraṇaṃ vajāmī”ti.
202. “Ajjeva buddhaṃ saraṇaṃ vajāhi, dhammañca saṅghañca pasannacitto;
tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.
203. “Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;
amajjapo mā ca musā bhaṇāhi, sakena dārena ca hohi tuṭṭho”ti.
204. “Atthakāmosi me yakkha, hitakāmosi devate;
karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mamāti.
205. “Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;
saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.
206. “Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
amajjapo no ca musā bhaṇāmi. Sakena dārena ca homi tuṭṭho”ti.

Maṭṭhakuṇḍalīpetavatthu pañcamaṃ.