6. Kaṇhapetavatthu

207. “Uṭṭhehi kaṇha kiṃ sesi, ko attho supanena te;
yo ca tuyhaṃ sako bhātā, hadayaṃ cakkhu ca [cakkhuṃva (aṭṭha.)] dakkhiṇaṃ;
tassa vātā balīyanti, sasaṃ jappati [ghaṭo jappati (ka.)] kesavā”ti.
208. “Tassa taṃ vacanaṃ sutvā, rohiṇeyyassa kesavo;
taramānarūpo vuṭṭhāsi, bhātusokena aṭṭito.
209. “Kiṃ nu ummattarūpova, kevalaṃ dvārakaṃ imaṃ;
saso sasoti lapasi, kīdisaṃ sasamicchasi.
210. “Sovaṇṇamayaṃ maṇimayaṃ, lohamayaṃ atha rūpiyamayaṃ;
saṅkhasilāpavāḷamayaṃ, kārayissāmi te sasaṃ.
211. “Santi aññepi sasakā, araññavanagocarā;
tepi te ānayissāmi, kīdisaṃ sasamicchasī”ti.
212. “Nāhamete sase icche, ye sasā pathavissitā;
candato sasamicchāmi, taṃ me ohara kesavā”ti.
213. “So nūna madhuraṃ ñāti, jīvitaṃ vijahissasi;
apatthiyaṃ patthayasi, candato sasamicchasī”ti.
214. “Evaṃ ce kaṇha jānāsi, yathaññamanusāsasi;
kasmā pure mataṃ puttaṃ, ajjāpi manusocasi.
215. “Na yaṃ labbhā manussena, amanussena vā pana;
jāto me mā mari putto, kuto labbhā alabbhiyaṃ.
216. “Na mantā mūlabhesajjā, osadhehi dhanena vā;
sakkā ānayituṃ kaṇha, yaṃ petamanusocasi.
217. “Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;
pahūtadhanadhaññāse, tepi no [natthetthapāṭhabhedo] ajarāmarā.
218. “Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;
ete caññe ca jātiyā, tepi no ajarāmarā.
219. “Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;
ete caññe ca vijjāya, tepi no ajarāmarā.
220. “Isayo vāpi [isayo cāpi (vimānavatthu 99)] ye santā, saññatattā tapassino;
sarīraṃ tepi kālena, vijahanti tapassino.
221. “Bhāvitattā arahanto, katakiccā anāsavā;
nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā”ti.
222. “Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
223. “Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;
yo me sokaparetassa, puttasokaṃ apānudi.
224. “Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;
na socāmi na rodāmi, tava sutvāna bhātika” [bhāsitaṃ (syā.)].
225. Evaṃ karonti sappaññā, ye honti anukampakā;
nivattayanti sokamhā, ghaṭo jeṭṭhaṃva bhātaraṃ.
226. Yassa etādisā honti, amaccā paricārakā;
subhāsitena anventi, ghaṭo jeṭṭhaṃva bhātaranti.

Kaṇhapetavatthu chaṭṭhaṃ.