7. Dhanapālaseṭṭhipetavatthu

227. “Naggo dubbaṇṇarūposi, kiso dhamanisanthato;
upphāsuliko kisiko, ko nu tvamasi mārisa”.
228. “Ahaṃ bhadante petomhi, duggato yamalokiko;
pāpakammaṃ karitvāna, petalokaṃ ito gato”.
229. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, petalokaṃ ito gato”.
230. “Nagaraṃ atthi paṇṇānaṃ [dasannānaṃ (sī. syā. pī.)], erakacchanti vissutaṃ;
tattha seṭṭhi pure āsiṃ, dhanapāloti maṃ vidū.
231. “Asīti sakaṭavāhānaṃ, hiraññassa ahosi me;
pahūtaṃ me jātarūpaṃ, muttā veḷuriyā bahū.
232. “Tāva mahaddhanassāpi, na me dātuṃ piyaṃ ahu;
pidahitvā dvāraṃ bhuñjiṃ [bhuñjāmi (sī. syā.)], mā maṃ yācanakāddasuṃ.
233. “Assaddho maccharī cāsiṃ, kadariyo paribhāsako;
dadantānaṃ karontānaṃ, vārayissaṃ bahu jane [bahujjanaṃ (sī. syā.)].
234. “Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;
pokkharaññodapānāni, ārāmāni ca ropite;
papāyo ca vināsesiṃ, dugge saṅkamanāni ca.
235. “Svāhaṃ akatakalyāṇo, katapāpo tato cuto;
upapanno pettivisayaṃ, khuppipāsasamappito.
236. “Pañcapaṇṇāsavassāni, yato kālaṅkato ahaṃ;
nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ.
237. “Yo saṃyamo so vināso,yo vināso so saṃyamo;
petā hi kira jānanti, yo saṃyamo so vināso.
238. “Ahaṃ pure saṃyamissaṃ, nādāsiṃ bahuke dhane;
santesu deyyadhammesu, dīpaṃ nākāsimattano;
svāhaṃ pacchānutappāmi, attakammaphalūpago.
239. [Pe va. 69] “uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissati;
ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.
240. [Pe va. 70] “catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;
ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.
241. [Pe va. 71] “tassa ayomayā bhūmi, jalitā tejasā yutā;
samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.
242. [Pe va. 72] “tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;
phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.
243. “Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;
mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.
244. “Sace taṃ pāpakaṃ kammaṃ, karissatha karotha vā;
na vo dukkhā pamutyatthi [pamuttatthi (sabbattha) udā. 44 passitabbaṃ], uppaccāpi [upeccāpi (syā. ka.)] palāyataṃ.
245. “Matteyyā hotha petteyyā, kule jeṭṭhāpacāyikā;
sāmaññā hotha brahmaññā, evaṃ saggaṃ gamissathā”ti.

Dhanapālaseṭṭhipetavatthu sattamaṃ.