8. Cūḷaseṭṭhipetavatthu

246. “Naggo kiso pabbajitosi bhante, rattiṃ kuhiṃ gacchasi kissa hetu;
ācikkha me taṃ api sakkuṇemu, sabbena vittaṃ paṭipādaye tuvan”ti.
247. “Bārāṇasī nagaraṃ dūraghuṭṭhaṃ, tatthāhaṃ gahapati aḍḍhako ahu dīno;
adātā gedhitamano āmisasmiṃ, dussīlyena yamavisayamhi patto.
248. “So sūcikāya kilamito tehi,
teneva ñātīsu yāmi āmisakiñcikkhahetu;
adānasīlā na ca saddahanti,
dānaphalaṃ hoti paramhi loke.
249. “Dhītā ca mayhaṃ lapate abhikkhaṇaṃ, ‘dassāmi dānaṃ pitūnaṃ pitāmahānaṃ’;
tamupakkhaṭaṃ parivisayanti brāhmaṇā [brāhmaṇe (sī.)], ‘yāmi ahaṃ andhakavindaṃ bhottu”n’ti.
250. Tamavoca rājā “anubhaviyāna tampi,
eyyāsi khippaṃ ahamapi kassaṃ pūjaṃ;
ācikkha me taṃ yadi atthi hetu,
saddhāyitaṃ hetuvaco suṇomā”ti.
251. ‘Tathā’ti vatvā agamāsi tattha, bhuñjiṃsu bhattaṃ na ca dakkhiṇārahā;
paccāgami rājagahaṃ punāparaṃ, pāturahosi purato janādhipassa.
252. Disvāna petaṃ punadeva āgataṃ, rājā avoca “ahamapi kiṃ dadāmi;
ācikkha me taṃ yadi atthi hetu, yena tuvaṃ cirataraṃ pīṇito siyā”ti.
253. “Buddhañca saṅghaṃ parivisiyāna rāja, annena pānena ca cīvarena;
taṃ dakkhiṇaṃ ādisa me hitāya, evaṃ ahaṃ cirataraṃ pīṇito siyā”ti.
254. Tato ca rājā nipatitvā tāvade [tāvadeva (syā.), tadeva (ka.)], dānaṃ sahatthā atulaṃ daditvā [atulañca datvā (syā. ka.)] saṅghe;
ārocesi pakataṃ [ārocayī pakatiṃ (sī. syā.)] tathāgatassa, tassa ca petassa dakkhiṇaṃ ādisittha.
255. So pūjito ativiya sobhamāno, pāturahosi purato janādhipassa;
“yakkhohamasmi paramiddhipatto, na mayhamatthi samā sadisā [mayhamiddhisamasadisā (sī. syā.)] mānusā;
256. “passānubhāvaṃ aparimitaṃ mamayidaṃ, tayānudiṭṭhaṃ atulaṃ datvā saṅghe;
santappito satataṃ sadā bahūhi, yāmi ahaṃ sukhito manussadevā”ti.

Cūḷaseṭṭhipetavatthu aṭṭhamaṃ niṭṭhitaṃ.

Bhāṇavāraṃ paṭhamaṃ niṭṭhitaṃ.