9. Aṅkurapetavatthu

257. “Yassa atthāya gacchāma, kambojaṃ dhanahārakā;
ayaṃ kāmadado yakkho, imaṃ yakkhaṃ nayāmase.
258. “Imaṃ yakkhaṃ gahetvāna, sādhukena pasayha vā;
yānaṃ āropayitvāna, khippaṃ gacchāma dvārakan”ti.
259. [Jā. 1.10.151; 1.14.196; 2.18.153; 2.22.10] “yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako”ti.
260. “Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
khandhampi tassa chindeyya, attho ce tādiso siyā”ti.
261. “Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
na tassa pattaṃ bhindeyya [hiṃseyya (ka.)], mittadubbho hi pāpako”ti.
262. “Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
samūlampi taṃ abbuhe [ubbahe (?)], Attho ce tādiso siyā”ti.
263. “Yassekarattimpi ghare vaseyya, yatthannapānaṃ puriso labhetha;
na tassa pāpaṃ manasāpi cintaye, kataññutā sappurisehi vaṇṇitā.
264. “Yassekarattimpi ghare vaseyya, annena pānena upaṭṭhito siyā;
na tassa pāpaṃ manasāpi cintaye, adubbhapāṇī dahate mittadubbhiṃ.
265. “Yo pubbe katakalyāṇo, pacchā pāpena hiṃsati;
allapāṇihato [adubbhipāṇīhato (ka)] poso, na so bhadrāni passatī”ti.
266. “Nāhaṃ devena vā manussena vā, issariyena vāhaṃ suppasayho;
yakkhohamasmi paramiddhipatto, dūraṅgamo vaṇṇabalūpapanno”ti.
267. “Pāṇi te sabbaso vaṇṇo, pañcadhāro madhussavo;
nānārasā paggharanti, maññehaṃ taṃ purindadan”ti.
268. “Nāmhi devo na gandhabbo, nāpi sakko purindado;
petaṃ maṃ aṅkura jānāhi, roruvamhā [heruvamhā (sī.)] idhāgatan”ti.
269. “Kiṃsīlo kiṃsamācāro, roruvasmiṃ pure tuvaṃ;
kena te brahmacariyena, puññaṃ pāṇimhi ijjhatī”ti.
270. “Tunnavāyo pure āsiṃ, roruvasmiṃ tadā ahaṃ;
sukicchavutti kapaṇo, na me vijjati dātave.
271. “Nivesanañca [āvesanañca (sī.)] me āsi, asayhassa upantike;
saddhassa dānapatino, katapuññassa lajjino.
272. “Tattha yācanakā yanti, nānāgottā vanibbakā;
te ca maṃ tattha pucchanti, asayhassa nivesanaṃ.
273. “Kattha gacchāma bhaddaṃ vo, kattha dānaṃ padīyati;
tesāhaṃ puṭṭho akkhāmi, asayhassa nivesanaṃ.
274. “Paggayha dakkhiṇaṃ bāhuṃ, ettha gacchatha bhaddaṃ vo;
ettha dānaṃ padīyati, asayhassa nivesane.
275. “Tena pāṇi kāmadado, tena pāṇi madhussavo;
tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī”ti.
276. “Na kira tvaṃ adā dānaṃ, sakapāṇīhi kassaci;
parassa dānaṃ anumodamāno, pāṇiṃ paggayha pāvadi.
277. “Tena pāṇi kāmadado, tena pāṇi madhussavo;
tena te brahmacariyena, puññaṃ pāṇimhi ijjhati.
278. “Yo so dānamadā bhante, pasanno sakapāṇibhi;
so hitvā mānusaṃ dehaṃ, kiṃ nu so disataṃ gato”ti.
279. “Nāhaṃ pajānāmi asayhasāhino, aṅgīrasassa gatiṃ āgatiṃ vā;
sutañca me vessavaṇassa santike, sakkassa sahabyataṃ gato asayho”ti.
280. “Alameva kātuṃ kalyāṇaṃ, dānaṃ dātuṃ yathārahaṃ;
pāṇiṃ kāmadadaṃ disvā, ko puññaṃ na karissati.
281. “So hi nūna ito gantvā, anuppatvāna dvārakaṃ;
dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.
282. “Dassāmannañca pānañca, vatthasenāsanāni ca;
papañca udapānañca, dugge saṅkamanāni cā”ti.
283. “Kena te aṅgulī kuṇā [kuṇṭhā (sī. syā.)], mukhañca kuṇalīkataṃ [kuṇḍalīkataṃ (sī. syā. ka.)];
akkhīni ca paggharanti, kiṃ pāpaṃ pakataṃ tayā”ti.
284. “Aṅgīrasassa gahapatino, saddhassa gharamesino;
tassāhaṃ dānavissagge, dāne adhikato ahuṃ.
285. “Tattha yācanake disvā, āgate bhojanatthike;
ekamantaṃ apakkamma, akāsiṃ kuṇaliṃ mukhaṃ.
286. “Tena me aṅgulī kuṇā, mukhañca kuṇalīkataṃ;
akkhīni me paggharanti, taṃ pāpaṃ pakataṃ mayā”ti.
287. “Dhammena te kāpurisa, mukhañca kuṇalīkataṃ;
akkhīni ca paggharanti, yaṃ taṃ parassa dānassa;
akāsi kuṇaliṃ mukhaṃ.
288. “Kathaṃ hi dānaṃ dadamāno, kareyya parapattiyaṃ;
annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca.
289. “So hi nūna ito gantvā, anuppatvāna dvārakaṃ;
dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.
290. “Dassāmannañca pānañca, vatthasenāsanāni ca;
papañca udapānañca, dugge saṅkamanāni cā”ti.
291. Tato hi so nivattitvā, anuppatvāna dvārakaṃ;
dānaṃ paṭṭhapayi aṅkuro, yaṃtumassa [yaṃ taṃ assa (syā.), yantamassa (ka.)] sukhāvahaṃ.
292. Adā annañca pānañca, vatthasenāsanāni ca;
papañca udapānañca, vippasannena cetasā.
293. “Ko chāto ko ca tasito, ko vatthaṃ paridahissati;
kassa santāni yoggāni, ito yojentu vāhanaṃ.
294. “Ko chatticchati gandhañca, ko mālaṃ ko upāhanaṃ;
itissu tattha ghosenti, kappakā sūdamāgadhā [pāṭavā (ka.)];
sadā sāyañca pāto ca, aṅkurassa nivesane.
295. “‘Sukhaṃ supati aṅkuro’, iti jānāti maṃ jano;
dukkhaṃ supāmi sindhaka [sanduka, sindhuka (ka.)], yaṃ na passāmi yācake.
296. “‘Sukhaṃ supati aṅkuro’, iti jānāti maṃ jano;
dukkhaṃ sindhaka supāmi, appake su vanibbake”ti.
297. “Sakko ce te varaṃ dajjā, tāvatiṃsānamissaro;
kissa sabbassa lokassa, varamāno varaṃ vare”ti.
298. “Sakko ce me varaṃ dajjā, tāvatiṃsānamissaro;
kāluṭṭhitassa me sato, suriyuggamanaṃ pati;
dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.
299. “Dadato me na khīyetha, datvā nānutapeyyahaṃ;
dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakkaṃ varaṃ vare”ti.
300. “Na sabbavittāni pare pavecche, dadeyya dānañca dhanañca rakkhe;
tasmā hi dānā dhanameva seyyo, atippadānena kulā na honti.
301. “Adānamatidānañca, nappasaṃsanti paṇḍitā;
tasmā hi dānā dhanameva seyyo, samena vatteyya sa dhīradhammo”ti.
302. “Aho vata re ahameva dajjaṃ, santo ca maṃ sappurisā bhajeyyuṃ;
meghova ninnāni paripūrayanto [bhipūrayanto (sī.), hi pūrayanto (syā.)], santappaye sabbavanibbakānaṃ.
303. “Yassa yācanake disvā, mukhavaṇṇo pasīdati;
datvā attamano hoti, taṃ gharaṃ vasato sukhaṃ.
304. “Yassa yācanake disvā, mukhavaṇṇo pasīdati;
datvā attamano hoti, esā yaññassa [puññassa (sī.)] sampadā.
305. [A. ni. 6.37] “pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;
datvā attamano hoti, esā yaññassa [puññassa (sī.)] sampadā”ti.
306. Saṭṭhi vāhasahassāni, aṅkurassa nivesane;
bhojanaṃ dīyate niccaṃ, puññapekkhassa jantuno.
307. Tisahassāni sūdāni hi [sūdāni (syā. ka.)], āmuttamaṇikuṇḍalā;
aṅkuraṃ upajīvanti, dāne yaññassa vāvaṭā [byāvaṭā (sī.), pāvaṭā (syā.)].
308. Saṭṭhi purisasahassāni, āmuttamaṇikuṇḍalā;
aṅkurassa mahādāne, kaṭṭhaṃ phālenti māṇavā.
309. Soḷasitthisahassāni, sabbālaṅkārabhūsitā;
aṅkurassa mahādāne, vidhā piṇḍenti nāriyo.
310. Soḷasitthisahassāni, sabbālaṅkārabhūsitā;
aṅkurassa mahādāne, dabbigāhā upaṭṭhitā.
311. Bahuṃ bahūnaṃ pādāsi, ciraṃ pādāsi khattiyo;
sakkaccañca sahatthā ca, cittīkatvā punappunaṃ.
312. Bahū māse ca pakkhe ca, utusaṃvaccharāni ca;
mahādānaṃ pavattesi, aṅkuro dīghamantaraṃ.
313. Evaṃ datvā yajitvā ca, aṅkuro dīghamantaraṃ;
so hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahu.
314. Kaṭacchubhikkhaṃ datvāna, anuruddhassa indako;
so hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahu.
315. Dasahi ṭhānehi aṅkuraṃ, indako atirocati;
rūpe sadde rase gandhe, phoṭṭhabbe ca manorame.
316. Āyunā yasasā ceva, vaṇṇena ca sukhena ca;
ādhipaccena aṅkuraṃ, indako atirocati.
317. Tāvatiṃse yadā buddho, silāyaṃ paṇḍukambale;
pāricchattakamūlamhi, vihāsi purisuttamo.
318. Dasasu lokadhātūsu, sannipatitvāna devatā;
payirupāsanti sambuddhaṃ, vasantaṃ nagamuddhani.
319. Na koci devo vaṇṇena, sambuddhaṃ atirocati;
sabbe deve atikkamma [adhigayha (sī.), atiggayha (ka)], sambuddhova virocati.
320. Yojanāni dasa dve ca, aṅkuroyaṃ tadā ahu;
avidūreva buddhassa [avidūre sambuddhassa (ka.)], indako atirocati.
321. Oloketvāna sambuddho, aṅkurañcāpi indakaṃ;
dakkhiṇeyyaṃ sambhāvento [pabhāvento (sī.)], idaṃ vacanamabravi.
322. “Mahādānaṃ tayā dinnaṃ, aṅkura dīghamantaraṃ;
atidūre [suvidūre (ka.)] nisinnosi, āgaccha mama santike”ti.
323. Codito bhāvitattena, aṅkuro idamabravi;
“kiṃ mayhaṃ tena dānena, dakkhiṇeyyena suññataṃ;
324. “ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;
atirocati amhehi, cando tāragaṇe yathā”ti.
325. “Ujjaṅgale yathā khette, bījaṃ bahumpi ropitaṃ;
na vipulaphalaṃ hoti, napi toseti kassakaṃ.
326. “Tatheva dānaṃ bahukaṃ, dussīlesu patiṭṭhitaṃ;
na vipulaphalaṃ hoti, napi toseti dāyakaṃ.
327. “Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;
sammā dhāraṃ pavecchante, phalaṃ toseti kassakaṃ.
328. “Tatheva sīlavantesu, guṇavantesu tādisu;
appakampi kataṃ kāraṃ, puññaṃ hoti mahapphalan”ti.
329. Viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ;
viceyya dānaṃ datvāna, saggaṃ gacchanti dāyakā.
330. Viceyya dānaṃ sugatappasatthaṃ, ye dakkhiṇeyyā idha jīvaloke;
etesu dinnāni mahapphalāni, bījāni vuttāni yathā sukhetteti.

Aṅkurapetavatthu navamaṃ.