10. Uttaramātupetivatthu

331. Divāvihāragataṃ bhikkhuṃ, gaṅgātīre nisinnakaṃ;
taṃ petī upasaṅkamma, dubbaṇṇā bhīrudassanā.
332. Kesā cassā atidīghā [ahū dīghā (ka.)], yāvabhūmāvalambare [yāva bhūmyā’valambare (?)];
Kesehi sā paṭicchannā, samaṇaṃ etadabravi.
333. “Pañcapaṇṇāsavassāni, yato kālaṅkatā ahaṃ;
nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ;
dehi tvaṃ pāniyaṃ bhante, tasitā pāniyāya me”ti.
334. “Ayaṃ sītodikā gaṅgā, himavantato [himavantāva (ka.)] sandati;
piva etto gahetvāna, kiṃ maṃ yācasi pāniyan”ti.
335. “Sacāhaṃ bhante gaṅgāya, sayaṃ gaṇhāmi pāniyaṃ;
lohitaṃ me parivattati, tasmā yācāmi pāniyan”ti.
336. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, gaṅgā te hoti lohitan”ti.
337. “Putto me uttaro nāma [putto me bhante uttaro (ka.)], saddho āsi upāsako;
so ca mayhaṃ akāmāya, samaṇānaṃ pavecchati.
338. “Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
tamahaṃ paribhāsāmi, maccherena upaddutā.
339. “Yaṃ tvaṃ mayhaṃ akāmāya, samaṇānaṃ pavecchasi;
cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ.
340. “Etaṃ te paralokasmiṃ, lohitaṃ hotu uttara;
tassa kammassa vipākena, gaṅgā me hoti lohitan”ti.

Uttaramātupetivatthu dasamaṃ.