11. Suttapetavatthu

341. “Ahaṃ pure pabbajitassa bhikkhuno, suttaṃ adāsiṃ upasaṅkamma yācitā;
tassa vipāko vipulaphalūpalabbhati, bahukā ca me uppajjare [bahū ca me upapajjare (sī.)] vatthakoṭiyo.
342. “Pupphābhikiṇṇaṃ ramitaṃ [rammamidaṃ (ka.)] vimānaṃ, anekacittaṃ naranārisevitaṃ;
sāhaṃ bhuñjāmi ca pārupāmi ca, pahūtavittā na ca tāva khīyati.
343. “Tasseva kammassa vipākamanvayā, sukhañca sātañca idhūpalabbhati;
sāhaṃ gantvā punadeva mānusaṃ, kāhāmi puññāni nayayyaputta man”ti.
344. “Satta tuvaṃ vassasatā idhāgatā,
jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi;
sabbeva te kālakatā ca ñātakā,
kiṃ tattha gantvāna ito karissasī”ti.
345. “Satteva vassāni idhāgatāya me, dibbañca sukhañca samappitāya;
sāhaṃ gantvāna punadeva mānusaṃ, kāhāmi puññāni nayayyaputta man”ti.
346. So taṃ gahetvāna pasayha bāhāyaṃ, paccānayitvāna theriṃ sudubbalaṃ;
“vajjesi aññampi janaṃ idhāgataṃ, ‘karotha puññāni sukhūpalabbhati”.
347. “Diṭṭhā mayā akatena sādhunā, petā vihaññanti tatheva manussā;
kammañca katvā sukhavedanīyaṃ, devā manussā ca sukhe ṭhitā pajā”ti.

Suttapetavatthu ekādasamaṃ.