12. Kaṇṇamuṇḍapetivatthu

348. “Soṇṇasopānaphalakā soṇṇavālukasanthatā;
tattha sogandhiyā vaggū, sucigandhā manoramā.
349. “Nānārukkhehi sañchannā, nānāgandhasameritā;
nānāpadumasañchannā, puṇḍarīkasamotatā [samohatā (ka.)].
350. “Surabhiṃ sampavāyanti, manuññā māluteritā;
haṃsakoñcābhirudā ca, cakkavakkābhikūjitā.
351. “Nānādijagaṇākiṇṇā nānāsaragaṇāyutā;
nānāphaladharā rukkhā, nānāpupphadharā vanā.
352. “Na manussesu īdisaṃ, nagaraṃ yādisaṃ idaṃ;
pāsādā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;
daddallamānā ābhenti [ābhanti (ka.)], samantā caturo disā.
353. “Pañca dāsisatā tuyhaṃ, yā temā paricārikā;
[kā (ka.)] kambukāyūradharā [kambukeyūradharā (sī.)], kañcanāveḷabhūsitā.
354. “Pallaṅkā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;
kadalimigasañchannā [kādalimigasañchannā (sī.)], sajjā gonakasanthatā.
355. “Yattha tvaṃ vāsūpagatā, sabbakāmasamiddhinī;
sampattāyaḍḍharattāya [… rattiyā (ka.)], tato uṭṭhāya gacchasi.
356. “Uyyānabhūmiṃ gantvāna, pokkharaññā samantato;
tassā tīre tuvaṃ ṭhāsi, harite saddale subhe.
357. “Tato te kaṇṇamuṇḍo sunakho, aṅgamaṅgāni khādati;
yadā ca khāyitā āsi, aṭṭhisaṅkhalikā katā;
ogāhasi pokkharaṇiṃ, hoti kāyo yathā pure.
358. “Tato tvaṃ aṅgapaccaṅgī [aṅgapaccaṅgā (ka.)], sucāru piyadassanā;
vatthena pārupitvāna, āyāsi mama santikaṃ.
359. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, kaṇṇamuṇḍo sunakho tava-aṅgamaṅgāni khādatī”ti.
360. “Kimilāyaṃ [kimbilāyaṃ (sī. syā.)] gahapati, saddho āsi upāsako;
tassāhaṃ bhariyā āsiṃ, dussīlā aticārinī.
361. “So maṃ aticaramānāya [evamāticaramānāya (syā. pī.)], sāmiko etadabravi;
‘netaṃ channaṃ [netaṃ channaṃ na (sī.), netaṃ channaṃ netaṃ (ka.)] patirūpaṃ, yaṃ tvaṃ aticarāsi maṃ’.
362. “Sāhaṃ ghorañca sapathaṃ, musāvādañca bhāsisaṃ;
‘nāhaṃ taṃ aticarāmi, kāyena uda cetasā;
363. “‘sacāhaṃ taṃ aticarāmi, kāyena uda cetasā;
kaṇṇamuṇḍo yaṃ sunakho, aṅgamaṅgāni khādatu’.
364. “Tassa kammassa vipākaṃ, musāvādassa cūbhayaṃ;
satteva vassasatāni, anubhūtaṃ yato hi me;
kaṇṇamuṇḍo ca sunakho, aṅgamaṅgāni khādati.
365. “Tvañca deva bahukāro, atthāya me idhāgato;
sumuttāhaṃ kaṇṇamuṇḍassa, asokā akutobhayā.
366. “Tāhaṃ deva namassāmi, yācāmi pañjalīkatā;
bhuñja amānuse kāme, rama deva mayā sahā”ti.
367. “Bhuttā amānusā kāmā, ramitomhi tayā saha;
tāhaṃ subhage yācāmi, khippaṃ paṭinayāhi man”ti.

Kaṇṇamuṇḍapetivatthu dvādasamaṃ.