13. Ubbaripetavatthu

368. Ahu rājā brahmadatto, pañcālānaṃ rathesabho;
ahorattānamaccayā, rājā kālamakrubbatha [rājā kālaṅkarī tadā (sī.)].
369. Tassa āḷāhanaṃ gantvā, bhariyā kandati ubbarī [uppari (ka.)];
brahmadattaṃ apassantī, brahmadattāti kandati.
370. Isi ca tattha āgacchi, sampannacaraṇo muni;
so ca tattha apucchittha, ye tattha susamāgatā.
371. “Kassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;
kassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;
brahmadattaṃ apassantī, ‘brahmadattā’ti kandati”.
372. Te ca tattha viyākaṃsu, ye tattha susamāgatā;
“brahmadattassa bhadante [bhaddante (ka.)], brahmadattassa mārisa;
373. “tassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;
tassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;
brahmadattaṃ apassantī, ‘brahmadattā’ti kandati”.
374. “Chaḷāsītisahassāni, brahmadattassanāmakā;
imasmiṃ āḷāhane daḍḍhā, tesaṃ kamanusocasī”ti.
375. “Yo rājā cūḷanīputto, pañcālānaṃ rathesabho;
taṃ bhante anusocāmi, bhattāraṃ sabbakāmadan”ti.
376. “Sabbe vāhesuṃ rājāno, brahmadattassanāmakā;
sabbevacūḷanīputtā, pañcālānaṃ rathesabhā.
377. “Sabbesaṃ anupubbena, mahesittamakārayi;
kasmā purimake hitvā, pacchimaṃ anusocasī”ti.
378. “Ātume itthibhūtāya, dīgharattāya mārisa;
yassā me itthibhūtāya, saṃsāre bahubhāsasī”ti.
379. “Ahu itthī ahu puriso, pasuyonimpi āgamā;
evametaṃ atītānaṃ, pariyanto na dissatī”ti;
380. “ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
381. “Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;
yo me sokaparetāya, patisokaṃ apānudi.
382. “Sāhaṃ abbūḷhasallāsmi, sītibhūtāsmi nibbutā;
na socāmi na rodāmi, tava sutvā mahāmunī”ti.
383. Tassa taṃ vacanaṃ sutvā, samaṇassa subhāsitaṃ;
pattacīvaramādāya, pabbaji anagāriyaṃ.
384. Sā ca pabbajitā santā, agārasmā anagāriyaṃ;
mettācittaṃ abhāvesi, brahmalokūpapattiyā.
385. Gāmā gāmaṃ vicarantī, nigame rājadhāniyo;
uruvelā nāma so gāmo, yattha kālamakrubbatha.
386. Mettācittaṃ ābhāvetvā, brahmalokūpapattiyā;
itthicittaṃ virājetvā, brahmalokūpagā ahūti.

Ubbaripetavatthu terasamaṃ.

Ubbarivaggo dutiyo niṭṭhito.

Tassuddānaṃ–
Mocakaṃ [paṇḍu (sabbattha)] mātā mattā [pitā (sī. ka.), patiyā (syā.)] ca, nandā kuṇḍalīnā ghaṭo.
Dve seṭṭhī tunnavāyo ca, uttara [vihāra (sabbattha)] suttakaṇṇa [sopāna (sabbattha)] ubbarīti.