3. Cūḷavaggo

1. Abhijjamānapetavatthu

387. “Abhijjamāne vārimhi, gaṅgāya idha gacchasi;
naggo pubbaddhapetova māladhārī alaṅkato;
kuhiṃ gamissasi peta, kattha vāso bhavissatī”ti.
388. “Cundaṭṭhilaṃ [cundaṭṭhikaṃ (sī.)] gamissāmi, peto so iti bhāsati;
antare vāsabhagāmaṃ, bārāṇasiṃ ca [bārāṇasiyā ca (sī. syā.)] santike”.
389. Tañca disvā mahāmatto, koliyo iti vissuto;
sattuṃ bhattañca petassa, pītakañca yugaṃ adā.
390. Nāvāya tiṭṭhamānāya, kappakassa adāpayi;
kappakassa padinnamhi, ṭhāne petassa dissatha [petassu’dissatha (sī.), petassu’dicchatha (?)].
391. Tato suvatthavasano, māladhārī alaṅkato;
ṭhāne ṭhitassa petassa, dakkhiṇā upakappatha;
tasmā dajjetha petānaṃ, anukampāya punappunaṃ.
392. Sātunnavasanā [sāhunnavāsino (syā. pī.), sāhundavāsino (ka.)] eke, aññe kesanivāsanā [kesanivāsino (syā. ka.)];
petā bhattāya gacchanti, pakkamanti disodisaṃ.
393. Dūre eke [dūre petā (ka.)] padhāvitvā, aladdhāva nivattare;
chātā pamucchitā bhantā, bhūmiyaṃ paṭisumbhitā.
394. Te ca [keci (sī. syā.)] tattha papatitā [papatitvā (sī.), ca patitā (syā.)], bhūmiyaṃ paṭisumbhitā;
pubbe akatakalyāṇā, aggidaḍḍhāva ātape.
395. “Mayaṃ pubbe pāpadhammā, gharaṇī kulamātaro;
santesu deyyadhammesu, dīpaṃ nākamha attano.
396. “Pahūtaṃ annapānampi, apissu avakirīyati;
sammaggate pabbajite, na ca kiñci adamhase.
397. “Akammakāmā alasā, sādukāmā mahagghasā;
ālopapiṇḍadātāro, paṭiggahe paribhāsimhase [paribhāsitā (syā. ka.)].
398. “Te gharā tā ca dāsiyo, tānevābharaṇāni no;
te aññe paricārenti, mayaṃ dukkhassa bhāgino.
399. “Veṇī vā avaññā honti, rathakārī ca dubbhikā;
caṇḍālī kapaṇā honti, kappakā [nhāpikā (sī.)] ca punappunaṃ.
400. “Yāni yāni nihīnāni, kulāni kapaṇāni ca;
tesu tesveva jāyanti, esā maccharino gati.
401. “Pubbe ca katakalyāṇā, dāyakā vītamaccharā;
saggaṃ te paripūrenti, obhāsenti ca nandanaṃ.
402. “Vejayante ca pāsāde, ramitvā kāmakāmino;
uccākulesu jāyanti, sabhogesu tato cutā.
403. “Kūṭāgāre ca pāsāde, pallaṅke gonakatthate;
bījitaṅgā [vījitaṅgā (sī. syā.)] morahatthehi, kule jātā yasassino.
404. “Aṅkato aṅkaṃ gacchanti, māladhārī alaṅkatā;
dhātiyo upatiṭṭhanti, sāyaṃ pātaṃ sukhesino.
405. “Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;
asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.
406. “Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;
sukhañca katapuññānaṃ, idha ceva parattha ca.
407. “Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;
katapuññā hi modanti, sagge bhogasamaṅgino”ti.

Abhijjamānapetavatthu paṭhamaṃ.