2. Sāṇavāsītherapetavatthu

408. Kuṇḍināgariyo thero, sāṇavāsi [sānuvāsi (sī.), sānavāsi (syā.)] nivāsiko;
poṭṭhapādoti nāmena, samaṇo bhāvitindriyo.
409. Tassa mātā pitā bhātā, duggatā yamalokikā;
pāpakammaṃ karitvāna, petalokaṃ ito gatā.
410. Te duggatā sūcikaṭṭā, kilantā naggino kisā;
uttasantā [ottappantā (syā. ka.)] mahattāsā [mahātāsā (sī.)], na dassenti kurūrino [kuruddino (ka.)].
411. Tassa bhātā vitaritvā, naggo ekapathekako;
catukuṇḍiko bhavitvāna, therassa dassayītumaṃ.
412. Thero cāmanasikatvā, tuṇhībhūto atikkami;
so ca viññāpayī theraṃ, ‘bhātā petagato ahaṃ’.
413. “Mātā pitā ca te bhante, duggatā yamalokikā;
pāpakammaṃ karitvāna, petalokaṃ ito gatā.
414. “Te duggatā sūcikaṭṭā, kilantā naggino kisā;
uttasantā mahattāsā, na dassenti kurūrino.
415. “Anukampassu kāruṇiko, datvā anvādisāhi no;
tava dinnena dānena, yāpessanti kurūrino”ti.
416. Thero caritvā piṇḍāya, bhikkhū aññe ca dvādasa;
ekajjhaṃ sannipatiṃsu, bhattavissaggakāraṇā.
417. Thero sabbeva te āha, “yathāladdhaṃ dadātha me;
saṅghabhattaṃ karissāmi, anukampāya ñātinaṃ”.
418. Niyyādayiṃsu therassa, thero saṅghaṃ nimantayi;
datvā anvādisi thero, mātu pitu ca bhātuno;
“idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo”;
419. samanantarānuddiṭṭhe, bhojanaṃ udapajjatha;
suciṃ paṇītaṃ sampannaṃ, anekarasabyañjanaṃ.
420. Tato uddassayī [uddisayī (sī. ka.), uddissati (syā. ka.)] bhātā, vaṇṇavā balavā sukhī;
“pahūtaṃ bhojanaṃ bhante, passa naggāmhase mayaṃ;
tathā bhante parakkama, yathā vatthaṃ labhāmase”ti.
421. Thero saṅkārakūṭamhā, uccinitvāna nantake;
pilotikaṃ paṭaṃ katvā, saṅghe cātuddise adā.
422. Datvā anvādisī thero, mātu pitu ca bhātuno;
“idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo”;
423. samanantarānuddiṭṭhe, vatthāni udapajjisuṃ;
tato suvatthavasano, therassa dassayītumaṃ.
424. “Yāvatā nandarājassa, vijitasmiṃ paṭicchadā;
tato bahutarā bhante, vatthānacchādanāni no.
425. “Koseyyakambalīyāni, khoma kappāsikāni ca;
vipulā ca mahagghā ca, tepākāsevalambare.
426. “Te mayaṃ paridahāma, yaṃ yaṃ hi manaso piyaṃ;
tathā bhante parakkama, yathā gehaṃ labhāmase”ti.
427. Thero paṇṇakuṭiṃ katvā, saṅghe cātuddise adā;
datvā anvādisī thero, mātu pitu ca bhātuno;
“idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo”;
428. samanantarānuddiṭṭhe gharāni udapajjisuṃ;
kūṭāgāranivesanā, vibhattā bhāgaso mitā.
429. “Na manussesu īdisā, yādisā no gharā idha;
api dibbesu yādisā, tādisā no gharā idha.
430. “Daddallamānā ābhenti [ābhanti (ka.)], samantā caturo disā;
‘tathā bhante parakkama, yathā pānīyaṃ labhāmase”ti;
431. thero karaṇaṃ [karakaṃ (sī. syā. pī.)] pūretvā, saṅghe cātuddise adā;
datvā anvādisī thero, mātu pitu ca bhātuno;
“idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’;
432. samanantarānuddiṭṭhe, pānīyaṃ udapajjatha;
gambhīrā caturassā ca, pokkharañño sunimmitā.
433. Sītodikā suppatitthā, sītā appaṭigandhiyā;
padumuppalasañchannā, vārikiñjakkhapūritā.
434. Tattha nhatvā pivitvā ca, therassa paṭidassayuṃ;
“pahūtaṃ pānīyaṃ bhante, pādā dukkhā phalanti no”;
435. “āhiṇḍamānā khañjāma, sakkhare kusakaṇṭake;
‘tathā bhante parakkama, yathā yānaṃ labhāmase”’ti.
436. Thero sipāṭikaṃ laddhā, saṅghe cātuddise adā;
datvā anvādisī thero, mātu pitu ca bhātuno;
“idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo”;
437. samanantarānuddiṭṭhe petā rathena māgamuṃ;
“anukampitamha bhadante, bhattenacchādanena ca;
438. “gharena pānīyadānena, yānadānena cūbhayaṃ;
muniṃ kāruṇikaṃ loke, bhante vanditumāgatā”ti.

Sāṇavāsītherapetavatthu dutiyaṃ.