3. Rathakārapetivatthu

439. “Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, vimānamāruyha anekacittaṃ;
tatthacchasi devi mahānubhāve, pathaddhani [samantato (ka.)] pannaraseva cando.
440. “Vaṇṇo ca te kanakassa sannibho, uttattarūpo bhusa dassaneyyo;
pallaṅkaseṭṭhe atule nisinnā, ekā tuvaṃ natthi ca tuyha sāmiko.
441. “Imā ca te pokkharaṇī samantā, pahūtamalyā [pahūtamālā (sī. syā.)] bahupuṇḍarīkā;
suvaṇṇacuṇṇehi samantamotthatā, na tattha paṅko paṇako ca vijjati.
442. “Haṃsā cime dassanīyā manoramā, udakasmimanupariyanti sabbadā;
samayya vaggūpanadanti sabbe, bindussarā dundubhīnaṃva ghoso.
443. “Daddallamānā yasasā yasassinī, nāvāya ca tvaṃ avalamba tiṭṭhasi;
āḷārapamhe hasite piyaṃvade, sabbaṅgakalyāṇi bhusaṃ virocasi.
444. “Idaṃ vimānaṃ virajaṃ same ṭhitaṃ, uyyānavantaṃ [uyyānavanaṃ (ka.)] ratinandivaḍḍhanaṃ;
icchāmahaṃ nāri anomadassane, tayā saha nandane idha moditun”ti.
445. “Karohi kammaṃ idha vedanīyaṃ, cittañca te idha nihitaṃ bhavatu [natañca hotu (ka.), nitañca hotu (syā.)];
katvāna kammaṃ idha vedanīyaṃ, evaṃ mamaṃ lacchasi kāmakāminin”ti.
446. “Sādhū”ti so tassā paṭissuṇitvā, akāsi kammaṃ tahiṃ vedanīyaṃ;
katvāna kammaṃ tahiṃ vedanīyaṃ, upapajji so māṇavo tassā sahabyatanti.

Rathakārapetivatthu tatiyaṃ.

Bhāṇavāraṃ dutiyaṃ niṭṭhitaṃ.