4. Bhusapetavatthu

447. “Bhusāni eko sāliṃ punāparo, ayañca nārī sakamaṃsalohitaṃ;
tuvañca gūthaṃ asuciṃ akantaṃ [akantikaṃ (sī. pī.)], paribhuñjasi kissa ayaṃ vipāko”ti.
448. “Ayaṃ pure mātaraṃ hiṃsati, ayaṃ pana kūṭavāṇijo;
ayaṃ maṃsāni khāditvā, musāvādena vañceti.
449. “Ahaṃ manussesu manussabhūtā, agārinī sabbakulassa issarā;
santesu pariguhāmi, mā ca kiñci ito adaṃ.
450. “Musāvādena chādemi, ‘natthi etaṃ mama gehe;
sace santaṃ niguhāmi, gūtho me hotu bhojanaṃ’.
451. “Tassa kammassa vipākena, musāvādassa cūbhayaṃ;
sugandhaṃ sālino bhattaṃ, gūthaṃ me parivattati.
452. “Avañjhāni ca kammāni, na hi kammaṃ vinassati;
duggandhaṃ kiminaṃ [kimijaṃ (sī.)] mīḷaṃ, bhuñjāmi ca pivāmi cā”ti.

Bhusapetavatthu catutthaṃ.