5. Kumārapetavatthu

453. Accherarūpaṃ sugatassa ñāṇaṃ, satthā yathā puggalaṃ byākāsi;
ussannapuññāpi bhavanti heke, parittapuññāpi bhavanti heke.
454. Ayaṃ kumāro sīvathikāya chaḍḍito, aṅguṭṭhasnehena yāpeti rattiṃ;
na yakkhabhūtā na sarīsapā [siriṃsapā (sī. syā. pī.)] vā, viheṭhayeyyuṃ katapuññaṃ kumāraṃ.
455. Sunakhāpimassa palihiṃsu pāde, dhaṅkā siṅgālā [sigālā (sī. syā. pī.)] parivattayanti;
gabbhāsayaṃ pakkhigaṇā haranti, kākā pana akkhimalaṃ haranti.
456. Nayimassa [na imassa (syā.), nimassa (ka.)] rakkhaṃ vidahiṃsu keci, na osadhaṃ sāsapadhūpanaṃ vā;
nakkhattayogampi na aggahesuṃ [na uggahesuṃ (ka.)], na sabbadhaññānipi ākiriṃsu.
457. Etādisaṃ uttamakicchapattaṃ, rattābhataṃ sīvathikāya chaḍḍitaṃ;
nonītapiṇḍaṃva pavedhamānaṃ, sasaṃsayaṃ jīvitasāvasesaṃ.
458. Tamaddasā devamanussapūjito, disvā ca taṃ byākari bhūripañño;
“ayaṃ kumāro nagarassimassa, aggakuliko bhavissati bhogato ca” [bhogavā ca (syā. ka.)];
459. “kissa [kiṃ’sa (?)] Vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;
etādisaṃ byasanaṃ pāpuṇitvā, taṃ tādisaṃ paccanubhossatiddhin”ti.
460. Buddhapamukhassa bhikkhusaṅghassa, pūjaṃ akāsi janatā uḷāraṃ;
tatrassa cittassahu aññathattaṃ, vācaṃ abhāsi pharusaṃ asabbhaṃ.
461. So taṃ vitakkaṃ pavinodayitvā, pītiṃ pasādaṃ paṭiladdhā pacchā;
tathāgataṃ jetavane vasantaṃ, yāguyā upaṭṭhāsi sattarattaṃ.
462. Tassa [taṃ’sa (?)] Vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;
etādisaṃ byasanaṃ pāpuṇitvā, taṃ tādisaṃ paccanubhossatiddhiṃ.
463. Ṭhatvāna so vassasataṃ idheva, sabbehi kāmehi samaṅgibhūto;
kāyassa bhedā abhisamparāyaṃ, sahabyataṃ gacchati vāsavassāti.

Kumārapetavatthu pañcamaṃ.