6. Seriṇīpetavatthu

464. “Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;
upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī”ti.
465. “Ahaṃ bhadante petīmhi, duggatā yamalokikā;
pāpakammaṃ karitvāna, petalokaṃ ito gatā”ti.
466. “Kiṃ nu kāyena vācāya, manasā kukkaṭaṃ kataṃ;
kissa kammavipākena, petalokaṃ ito gatā”ti.
467. “Anāvaṭesu titthesu, viciniṃ aḍḍhamāsakaṃ;
santesu deyyadhammesu, dīpaṃ nākāsimattano.
468. “Nadiṃ upemi tasitā, rittakā parivattati;
chāyaṃ upemi uṇhesu, ātapo parivattati.
469. “Aggivaṇṇo ca me vāto, ḍahanto upavāyati;
etañca bhante arahāmi, aññañca pāpakaṃ tato.
470. “Gantvāna hatthiniṃ puraṃ, vajjesi mayha mātaraṃ;
‘dhītā ca te mayā diṭṭhā, duggatā yamalokikā;
pāpakammaṃ karitvāna, petalokaṃ ito gatā’.
471. “Atthi me ettha nikkhittaṃ, anakkhātañca taṃ mayā;
cattārisatasahassāni, pallaṅkassa ca heṭṭhato.
472. “Tato me dānaṃ dadatu, tassā ca hotu jīvikā;
dānaṃ datvā ca me mātā, dakkhiṇaṃ anudicchatu [anudissatu (sī. pī.), anvādissatu (syā.)];
tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī”ti.
473. “Sādhū”ti so paṭissutvā, gantvāna hatthiniṃ puraṃ;
avoca tassā mātaraṃ–
‘dhītā ca te mayā diṭṭhā, duggatā yamalokikā.
Pāpakammaṃ karitvāna, petalokaṃ ito gatā’.
474. “Sā maṃ tattha samādapesi, ( ) [(gantvāna hatthiniṃ puraṃ) (syā. ka.)] vajjesi mayha mātaraṃ;
‘dhītā ca te mayā diṭṭhā, duggatā yamalokikā;
pāpakammaṃ karitvāna, petalokaṃ ito gatā’.
475. “Atthi ca me ettha nikkhittaṃ, anakkhātañca taṃ mayā;
cattārisatasahassāni, pallaṅkassa ca heṭṭhato.
476. “Tato me dānaṃ dadatu, tassā ca hotu jīvikā;
dānaṃ datvā ca me mātā, dakkhiṇaṃ anudicchatu ( ) [(tato tuvaṃ dānaṃ dehi, tassā dakkhiṇamādisī) (ka.)];
‘tadā sā sukhitā hessaṃ, sabbakāmasamiddhinī”’ti;
477. tato hi sā dānamadā, tassā dakkhiṇamādisī;
petī ca sukhitā āsi, tassā cāsi sujīvikāti.

Seriṇīpetavatthu chaṭṭhaṃ.