7. Migaluddakapetavatthu

478. “Naranāripurakkhato yuvā, rajanīyehi kāmaguṇehi [kāmehi (ka.)] sobhasi;
divasaṃ anubhosi kāraṇaṃ, kimakāsi purimāya jātiyā”ti.
479. “Ahaṃ rājagahe ramme, ramaṇīye giribbaje;
migaluddo pure āsiṃ, lohitapāṇi dāruṇo.
480. “Avirodhakaresu pāṇisu, puthusattesu paduṭṭhamānaso;
vicariṃ atidāruṇo sadā [tadā (sī.)], parahiṃsāya rato asaññato.
481. “Tassa me sahāyo suhadayo [suhado (sī.)], saddho āsi upāsako;
sopi [so hi (syā.)] maṃ anukampanto, nivāresi punappunaṃ.
482. “‘Mākāsi pāpakaṃ kammaṃ, mā tāta duggatiṃ agā;
sace icchasi pecca sukhaṃ, virama pāṇavadhā asaṃyamā’.
483. “Tassāhaṃ vacanaṃ sutvā, sukhakāmassa hitānukampino;
nākāsiṃ sakalānusāsaniṃ, cirapāpābhirato abuddhimā.
484. “So maṃ puna bhūrisumedhaso, anukampāya saṃyame nivesayi;
‘sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamo’;
485. “svāhaṃ divā hanitvā pāṇino, virato rattimahosi saññato;
rattāhaṃ paricāremi, divā khajjāmi duggato.
486. “Tassa kammassa kusalassa, anubhomi rattiṃ amānusiṃ;
divā paṭihatāva [paṭihatā ca (ka.)] kukkurā, upadhāvanti samantā khādituṃ.
487. “Ye ca te satatānuyogino, dhuvaṃ payuttā sugatassa sāsane;
maññāmi te amatameva kevalaṃ, adhigacchanti padaṃ asaṅkhatan”ti.

Migaluddakapetavatthu sattamaṃ.