8. Dutiyamigaluddakapetavatthu

488. “Kūṭāgāre ca pāsāde, pallaṅke gonakatthate;
pañcaṅgikena turiyena, ramasi suppavādite.
489. “Tato ratyā vivasāne [vyavasāne (sī.)], sūriyuggamanaṃ pati;
apaviddho susānasmiṃ, bahudukkhaṃ nigacchasi.
490. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, idaṃ dukkhaṃ nigacchasi”.
491. “Ahaṃ rājagahe ramme, ramaṇīye giribbaje;
migaluddo pure āsiṃ, luddo cāsimasaññato.
492. “Tassa me sahāyo suhadayo, saddho āsi upāsako;
tassa kulupako bhikkhu, āsi gotamasāvako;
sopi maṃ anukampanto, nivāresi punappunaṃ.
493. “‘Mākāsi pāpakaṃ kammaṃ, mā tāta duggatiṃ agā;
sace icchasi pecca sukhaṃ, virama pāṇavadhā asaṃyamā’.
494. “Tassāhaṃ vacanaṃ sutvā, sukhakāmassa hitānukampino;
nākāsiṃ sakalānusāsaniṃ, cirapāpābhirato abuddhimā.
495. “So maṃ puna bhūrisumedhaso, anukampāya saṃyame nivesayi;
‘sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamo’;
496. “svāhaṃ divā hanitvā pāṇino, virato rattimahosi saññato;
rattāhaṃ paricāremi, divā khajjāmi duggato.
497. “Tassa kammassa kusalassa, anubhomi rattiṃ amānusiṃ;
divā paṭihatāva kukkurā, upadhāvanti samantā khādituṃ.
498. “Ye ca te satatānuyogino, dhuvaṃ payuttā [dhuvayuttā (sī.)] sugatassa sāsane;
maññāmi te amatameva kevalaṃ, adhigacchanti padaṃ asaṅkhatan”ti.

Dutiyamigaluddakapetavatthu aṭṭhamaṃ.