9. Kūṭavinicchayikapetavatthu

499. “Mālī kiriṭī kāyūrī [keyūrī (sī.)], gattā te candanussadā;
pasannamukhavaṇṇosi, sūriyavaṇṇova sobhasi.
500. “Amānusā pārisajjā, ye teme paricārakā;
dasa kaññāsahassāni, yā temā paricārikā;
[kā (ka.)] kambukāyūradharā, kañcanāveḷabhūsitā.
501. “Mahānubhāvosi tuvaṃ, lomahaṃsanarūpavā;
piṭṭhimaṃsāni attano, sāmaṃ ukkacca [ukkaḍḍha (sī.)] khādasi.
502. “Kiṃ nu kāyena vācāya, manasā dukkuṭaṃ kataṃ;
kissa kammavipākena, piṭṭhimaṃsāni attano;
sāmaṃ ukkacca khādasī”ti.
503. “Attanohaṃ anatthāya, jīvaloke acārisaṃ;
pesuññamusāvādena, nikativañcanāya ca.
504. “Tatthāhaṃ parisaṃ gantvā, saccakāle upaṭṭhite;
atthaṃ dhammaṃ nirākatvā [niraṃkatvā (ka.) ni + ā + kara + tvā = nirākatvā], adhammamanuvattisaṃ.
505. “Evaṃ so khādatattānaṃ, yo hoti piṭṭhimaṃsiko;
yathāhaṃ ajja khādāmi, piṭṭhimaṃsāni attano.
506. “Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ, anukampakā ye kusalā vadeyyuṃ;
mā pesuṇaṃ mā ca musā abhāṇi, mā khosi piṭṭhimaṃsiko tuvan”ti.

Kūṭavinicchayikapetavatthu navamaṃ.