10. Dhātuvivaṇṇapetavatthu

507. “Antalikkhasmiṃ tiṭṭhanto, duggandho pūti vāyasi;
mukhañca te kimayo pūtigandhaṃ, khādanti kiṃ kammamakāsi pubbe.
508. “Tato satthaṃ gahetvāna, okkantanti punappunaṃ;
khārena paripphositvā, okkantanti punappunaṃ.
509. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, idaṃ dukkhaṃ nigacchasī”ti.
510. “Ahaṃ rājagahe ramme, ramaṇīye giribbaje;
issaro dhanadhaññassa, supahūtassa mārisa.
511. “Tassāyaṃ me bhariyā ca, dhītā ca suṇisā ca me;
tā mālaṃ uppalañcāpi, paccagghañca vilepanaṃ;
thūpaṃ harantiyo vāresiṃ, taṃ pāpaṃ pakataṃ mayā.
512. “Chaḷāsītisahassāni mayaṃ paccattavedanā;
thūpapūjaṃ vivaṇṇetvā, paccāma niraye bhusaṃ.
513. “Ye ca kho thūpapūjāya, vattante arahato mahe;
ādīnavaṃ pakāsenti, vivecayetha [vivecayatha (sī.)] ne tato.
514. “Imā ca passa āyantiyo, māladhārī alaṅkatā;
mālāvipākaṃnubhontiyo [anubhavanti (sī. pī.)], samiddhā ca tā [samiddhā tā (sī. syā.)] yasassiniyo.
515. “Tañca disvāna accheraṃ, abbhutaṃ lomahaṃsanaṃ;
namo karonti sappaññā, vandanti taṃ mahāmuniṃ.
516. “Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;
thūpapūjaṃ karissāmi, appamatto punappunan”ti.

Dhātuvivaṇṇapetavatthu dasamaṃ. Cūḷavaggo tatiyo niṭṭhito.

Tassuddānaṃ–
Abhijjamāno kuṇḍiyo [koṇḍañño (sabbattha)], rathakārī bhusena ca;
kumāro gaṇikā ceva, dve luddā piṭṭhipūjanā;
vaggo tena pavuccatīti.