4. Mahāvaggo

1. Ambasakkarapetavatthu

517. Vesālī nāma nagaratthi vajjīnaṃ, tattha ahu licchavi ambasakkaro [ambasakkharo (sī. syā.), appasakkaro (ka.)];
disvāna petaṃ nagarassa bāhiraṃ, tattheva pucchittha taṃ kāraṇatthiko.
518. “Seyyā nisajjā nayimassa atthi, abhikkamo natthi paṭikkamo ca;
asitapītakhāyitavatthabhogā, paricārikā [paricāraṇā (sī. pī.)] sāpi imassa natthi.
519. “Ye ñātakā diṭṭhasutā suhajjā, anukampakā yassa ahesuṃ pubbe;
daṭṭhumpi te dāni na taṃ labhanti, virājitatto [virādhitatto (sī. pī.)] hi janena tena.
520. “Na oggatattassa bhavanti mittā, jahanti mittā vikalaṃ viditvā;
atthañca disvā parivārayanti, bahū mittā uggatattassa honti.
521. “Nihīnatto sabbabhogehi kiccho, sammakkhito samparibhinnagatto;
ussāvabindūva palimpamāno, ajja suve jīvitassūparodho.
522. “Etādisaṃ uttamakicchappattaṃ, uttāsitaṃ pucimandassa sūle;
‘atha tvaṃ kena vaṇṇena vadesi yakkha, jīva bho jīvitameva seyyo”’ti.
523. “Sālohito esa ahosi mayhaṃ, ahaṃ sarāmi purimāya jātiyā;
disvā ca me kāruññamahosi rāja, mā pāpadhammo nirayaṃ patāyaṃ [pati + ayaṃ = patāyaṃ].
524. “Ito cuto licchavi esa poso, sattussadaṃ nirayaṃ ghorarūpaṃ;
upapajjati dukkaṭakammakārī, mahābhitāpaṃ kaṭukaṃ bhayānakaṃ.
525. “Anekabhāgena guṇena seyyo, ayameva sūlo nirayena tena;
ekantadukkhaṃ kaṭukaṃ bhayānakaṃ, ekantatibbaṃ nirayaṃ patāyaṃ [pate + ayaṃ = patāyaṃ].
526. “Idañca sutvā vacanaṃ mameso, dukkhūpanīto vijaheyya pāṇaṃ;
tasmā ahaṃ santike na bhaṇāmi, mā me kato jīvitassūparodho”.
527. “Aññāto eso [ajjhito esa (ka.)] purisassa attho, aññampi icchāmase pucchituṃ tuvaṃ;
okāsakammaṃ sace no karosi, pucchāma taṃ no na ca kujjhitabban”ti.
528. “Addhā paṭiññā me tadā ahu [paṭiññātametaṃ tadāhu (ka.), paṭiññā na mete tadā ahu (?)], Nācikkhanā appasannassa hoti;
akāmā saddheyyavacoti katvā, pucchassu maṃ kāmaṃ yathā visayhan”ti [visayaṃ (ka.)].
529. “Yaṃ kiñcahaṃ cakkhunā passissāmi [passāmi (ka.)], sabbampi tāhaṃ abhisaddaheyyaṃ;
disvāva taṃ nopi ce saddaheyyaṃ, kareyyāsi [karohi (katthaci)] me yakkha niyassakamman”ti.
530. “Saccappaṭiññā tava mesā hotu, sutvāna dhammaṃ labha suppasādaṃ;
aññatthiko no ca paduṭṭhacitto, yaṃ te sutaṃ asutañcāpi dhammaṃ;
sabbampi akkhissaṃ [sabbaṃ ācikkhissaṃ (sī.)] yathā pajānanti.
531. “Setena assena alaṅkatena, upayāsi sūlāvutakassa santike;
yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, kissetaṃ kammassa ayaṃ vipāko”ti.
532. “Vesāliyā nagarassa [tassa nagarassa (sī. syā. pī.)] majjhe, cikkhallamagge narakaṃ ahosi;
gosīsamekāhaṃ pasannacitto, setaṃ [setuṃ (syā. ka.)] gahetvā narakasmiṃ nikkhipiṃ.
533. “Etasmiṃ pādāni patiṭṭhapetvā, mayañca aññe ca atikkamimhā;
yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, tasseva kammassa ayaṃ vipāko”ti.
534. “Vaṇṇo ca te sabbadisā pabhāsati, gandho ca te sabbadisā pavāyati;
yakkhiddhipattosi mahānubhāvo, naggo cāsi kissa ayaṃ vipāko”ti.
535. “Akkodhano niccapasannacitto, saṇhāhi vācāhi janaṃ upemi;
tasseva kammassa ayaṃ vipāko, dibbo me vaṇṇo satataṃ pabhāsati.
536. “Yasañca kittiñca dhamme ṭhitānaṃ, disvāna mantemi [disvā samantemi (ka.)] pasannacitto;
tasseva kammassa ayaṃ vipāko, dibbo me gandho satataṃ pavāyati.
537. “Sahāyānaṃ titthasmiṃ nhāyantānaṃ, thale gahetvā nidahissa dussaṃ;
khiḍḍatthiko no ca paduṭṭhacitto, tenamhi naggo kasirā ca vuttī”ti.
538. “Yo kīḷamāno pakaroti pāpaṃ, tassedisaṃ kammavipākamāhu;
akīḷamāno pana yo karoti, kiṃ tassa kammassa vipākamāhū”ti.
539. “Ye duṭṭhasaṅkappamanā manussā, kāyena vācāya ca saṅkiliṭṭhā;
kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te nirayaṃ upenti.
540. “Apare pana sugatimāsamānā, dāne ratā saṅgahitattabhāvā;
kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te sugatiṃ upentī”ti.
541. “Taṃ kinti jāneyyamahaṃ avecca, kalyāṇapāpassa ayaṃ vipāko;
kiṃ vāhaṃ disvā abhisaddaheyyaṃ, ko vāpi maṃ saddahāpeyya etan”ti.
542. “Disvā ca sutvā abhisaddahassu, kalyāṇapāpassa ayaṃ vipāko;
kalyāṇapāpe ubhaye asante, siyā nu sattā sugatā duggatā vā.
543. “No cettha kammāni kareyyuṃ maccā, kalyāṇapāpāni manussaloke;
nāhesuṃ sattā sugatā duggatā vā, hīnā paṇītā ca manussaloke.
544. “Yasmā ca kammāni karonti maccā, kalyāṇapāpāni manussaloke;
tasmā hi sattā sugatā duggatā vā, hīnā paṇītā ca manussaloke.
545. “Dvayajja kammānaṃ vipākamāhu, sukhassa dukkhassa ca vedanīyaṃ;
tā devatāyo paricārayanti, paccanti bālā dvayataṃ apassino.
546. “Na matthi kammāni sayaṃkatāni, datvāpi me natthi yo [so (sabbattha)] ādiseyya;
acchādanaṃ sayanamathannapānaṃ, tenamhi naggo kasirā ca vuttī”ti.
547. “Siyā nu kho kāraṇaṃ kiñci yakkha, acchādanaṃ yena tuvaṃ labhetha;
ācikkha me tvaṃ yadatthi hetu, saddhāyikaṃ [saddhāyitaṃ (sī. pī.)] hetuvaco suṇomā”ti.
548. “Kappitako [kappinako (sī.)] nāma idhatthi bhikkhu, jhāyī susīlo arahā vimutto;
guttindriyo saṃvutapātimokkho, sītibhūto uttamadiṭṭhipatto.
549. “Sakhilo vadaññū suvaco sumukho, svāgamo suppaṭimuttako ca;
puññassa khettaṃ araṇavihārī, devamanussānañca dakkhiṇeyyo.
550. “Santo vidhūmo anīgho nirāso, mutto visallo amamo avaṅko;
nirūpadhī sabbapapañcakhīṇo, tisso vijjā anuppatto jutimā.
551. “Appaññāto disvāpi na ca sujāno, munīti naṃ vajjisu voharanti;
jānanti taṃ yakkhabhūtā anejaṃ, kalyāṇadhammaṃ vicarantaṃ loke.
552. “Tassa tuvaṃ ekayugaṃ duve vā, mamuddisitvāna sace dadetha;
paṭiggahītāni ca tāni assu, mamañca passetha sannaddhadussan”ti.
553. “Kasmiṃ padese samaṇaṃ vasantaṃ, gantvāna passemu mayaṃ idāni;
yo majja [sa majja (sī.)] kaṅkhaṃ vicikicchitañca, diṭṭhīvisūkāni vinodayeyyā”ti.
554. “Eso nisinno kapinaccanāyaṃ, parivārito devatāhi bahūhi;
dhammiṃ kathaṃ bhāsati saccanāmo, sakasmimācerake appamatto”ti.
555. “Tathāhaṃ [yathāhaṃ (ka.)] kassāmi gantvā idāni, acchādayissaṃ samaṇaṃ yugena;
paṭiggahitāni ca tāni assu, tuvañca passemu sannaddhadussan”ti.
556. “Mā akkhaṇe pabbajitaṃ upāgami, sādhu vo licchavi nesa dhammo;
tato ca kāle upasaṅkamitvā, tattheva passāhi raho nisinnan”ti.
557. Tathāti vatvā agamāsi tattha, parivārito dāsagaṇena licchavi;
so taṃ nagaraṃ upasaṅkamitvā, vāsūpagacchittha sake nivesane.
558. Tato ca kāle gihikiccāni katvā, nhatvā pivitvā ca khaṇaṃ labhitvā;
viceyya peḷāto ca yugāni aṭṭha, gāhāpayī dāsagaṇena licchavi.
559. So taṃ padesaṃ upasaṅkamitvā, taṃ addasa samaṇaṃ santacittaṃ;
paṭikkantaṃ gocarato nivattaṃ, sītibhūtaṃ rukkhamūle nisinnaṃ.
560. Tamenamavoca upasaṅkamitvā, appābādhaṃ phāsuvihārañca pucchi;
“vesāliyaṃ licchavihaṃ bhadante, jānanti maṃ licchavi ambasakkaro;
561. “imāni me aṭṭha yugā subhāni [yugāni bhante (syā. ka.)], paṭigaṇha bhante padadāmi tuyhaṃ;
teneva atthena idhāgatosmi, yathā ahaṃ attamano bhaveyyan”ti.
562. “Dūratova samaṇabrāhmaṇā ca, nivesanaṃ te parivajjayanti;
pattāni bhijjanti ca te [bhijjanti tava (syā. ka.)] nivesane, saṅghāṭiyo cāpi vidālayanti [vipāṭayanti (sī.), vipātayanti (ka.)].
563. “Athāpare pādakuṭhārikāhi, avaṃsirā samaṇā pātayanti;
etādisaṃ pabbajitā vihesaṃ, tayā kataṃ samaṇā pāpuṇanti.
564. “Tiṇena telampi na tvaṃ adāsi, mūḷhassa maggampi na pāvadāsi;
andhassa daṇḍaṃ sayamādiyāsi, etādiso kadariyo asaṃvuto tuvaṃ;
atha tvaṃ kena vaṇṇena kimeva disvā,
amhehi saha saṃvibhāgaṃ karosī”ti.
565. “Paccemi bhante yaṃ tvaṃ vadesi, vihesayiṃ samaṇe brāhmaṇe ca;
khiḍḍatthiko no ca paduṭṭhacitto, etampi me dukkaṭameva bhante.
566. “Khiḍḍāya yakkho pasavitvā pāpaṃ, vedeti dukkhaṃ asamattabhogī;
daharo yuvā nagganiyassa bhāgī, kiṃ su tato dukkhatarassa hoti.
567. “Taṃ disvā saṃvegamalatthaṃ bhante, tappaccayā vāpi [tappaccayā tāhaṃ (sī.), tappaccayā cāhaṃ (pī.)] dadāmi dānaṃ;
paṭigaṇha bhante vatthayugāni aṭṭha, yakkhassimā gacchantu dakkhiṇāyo”ti.
568. “Addhā hi dānaṃ bahudhā pasatthaṃ, dadato ca te akkhayadhammamatthu;
paṭigaṇhāmi te vatthayugāni aṭṭha, yakkhassimā gacchantu dakkhiṇāyo”ti.
569. Tato hi so ācamayitvā licchavi, therassa datvāna yugāni aṭṭha;
‘paṭiggahitāni ca tāni assu, yakkhañca passetha sannaddhadussaṃ’.
570. Tamaddasā candanasāralittaṃ, ājaññamārūḷhamuḷāravaṇṇaṃ;
alaṅkataṃ sādhunivatthadussaṃ, parivāritaṃ yakkhamahiddhipattaṃ.
571. So taṃ disvā attamanā udaggo, pahaṭṭhacitto ca subhaggarūpo;
kammañca disvāna mahāvipākaṃ, sandiṭṭhikaṃ cakkhunā sacchikatvā.
572. Tamenamavoca upasaṅkamitvā, “dassāmi dānaṃ samaṇabrāhmaṇānaṃ;
na cāpi me kiñci adeyyamatthi, tuvañca me yakkha bahūpakāro”ti.
573. “Tuvañca me licchavi ekadesaṃ, adāsi dānāni amoghametaṃ;
svāhaṃ karissāmi tayāva sakkhiṃ, amānuso mānusakena saddhin”ti.
574. “Gatī ca bandhū ca parāyaṇañca [parāyanañca (syā. ka.)], mitto mamāsi atha devatā me [devatāsi (sī. syā.)];
yācāmi taṃ [yācāmahaṃ (sī.)] pañjaliko bhavitvā, icchāmi taṃ yakkha punāpi daṭṭhun”ti.
575. “Sace tuvaṃ assaddho bhavissasi, kadariyarūpo vippaṭipannacitto;
tvaṃ neva maṃ lacchasi [teneva maṃ na lacchasī (sī.), teneva maṃ licchavi (syā.), teneva maṃ lacchasi (ka.)] dassanāya, disvā ca taṃ nopi ca ālapissaṃ.
576. “Sace pana tvaṃ bhavissasi dhammagāravo, dāne rato saṅgahitattabhāvo;
opānabhūto samaṇabrāhmaṇānaṃ, evaṃ mamaṃ lacchasi dassanāya.
577. “Disvā ca taṃ ālapissaṃ bhadante, imañca sūlato lahuṃ pamuñca;
yato nidānaṃ akarimha sakkhiṃ, maññāmi sūlāvutakassa kāraṇā.
578. “Te aññamaññaṃ akarimha sakkhiṃ, ayañca sūlato [sūlāvuto (sī. syā.)] lahuṃ pamutto;
sakkacca dhammāni samācaranto, mucceyya so nirayā ca tamhā;
kammaṃ siyā aññatra vedanīyaṃ.
579. “Kappitakañca upasaṅkamitvā, teneva [tena (syā. ka.)] saha saṃvibhajitvā kāle;
sayaṃ mukhenūpanisajja puccha, so te akkhissati etamatthaṃ.
580. “Tameva bhikkhuṃ upasaṅkamitvā, pucchassu aññatthiko no ca paduṭṭhacitto;
so te sutaṃ asutañcāpi dhammaṃ,
sabbampi akkhissati yathā pajānan”ti.
581. So tattha rahassaṃ samullapitvā, sakkhiṃ karitvāna amānusena;
pakkāmi so licchavīnaṃ sakāsaṃ, atha bravi parisaṃ sannisinnaṃ.
582. “Suṇantu bhonto mama ekavākyaṃ, varaṃ varissaṃ labhissāmi atthaṃ;
sūlāvuto puriso luddakammo, paṇīhitadaṇḍo [paṇītanaṇḍo (ka.)] anusattarūpo [anupakkarūpo (ka.)].
583. “Ettāvatā vīsatirattimattā, yato āvuto neva jīvati na mato;
tāhaṃ mocayissāmi dāni, yathāmatiṃ anujānātu saṅgho”ti.
584. “Etañca aññañca lahuṃ pamuñca, ko taṃ vadetha [vadethāti (ka.), vadetha ca (syā.)] tathā karontaṃ;
yathā pajānāsi tathā karohi, yathāmatiṃ anujānāti saṅgho”ti.
585. So taṃ padesaṃ upasaṅkamitvā, sūlāvutaṃ mocayi khippameva;
‘mā bhāyi sammā’ti ca taṃ avoca, tikicchakānañca upaṭṭhapesi.
586. “Kappitakañca upasaṅkamitvā, teneva saha [tena samaṃ (sī.), tena saha (syā. ka.)] saṃvibhajitvā kāle;
sayaṃ mukhenūpanisajja licchavi, tatheva pucchittha naṃ kāraṇatthiko.
587. “Sūlāvuto puriso luddakammo, paṇītadaṇḍo anusattarūpo;
ettāvatā vīsatirattimattā, yato āvuto neva jīvati na mato.
588. “So mocito gantvā mayā idāni, etassa yakkhassa vaco hi bhante;
siyā nu kho kāraṇaṃ kiñcideva, yena so nirayaṃ no vajeyya.
589. “Ācikkha bhante yadi atthi hetu, saddhāyikaṃ hetuvaco suṇoma;
na tesaṃ kammānaṃ vināsamatthi, avedayitvā idha byantibhāvo”ti.
590. “Sace sa dhammāni samācareyya, sakkacca rattindivamappamatto;
mucceyya so nirayā ca tamhā, kammaṃ siyā aññatra vedanīyan”ti.
591. “Aññāto [ñātomhi (ka.)] eso purisassa attho, mamampi dāni anukampa bhante;
anusāsa maṃ ovada bhūripañña, yathā ahaṃ no nirayaṃ vajeyyan”ti.
592. “Ajjeva buddhaṃ saraṇaṃ upehi, dhammañca saṅghañca pasannacitto;
tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.
593. “Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;
amajjapo mā ca musā abhāṇī, sakena dārena ca hohi tuṭṭho;
imañca ariyaṃ [imañca (syā.)] aṭṭhaṅgavarenupetaṃ, samādiyāhi kusalaṃ sukhudrayaṃ.
594. “Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;
dadāhi ujubhūtesu, vippasannena cetasā [sadā puññaṃ pavaḍḍhati (syā. ka.)].
595. “Bhikkhūpi sīlasampanne, vītarāge bahussute;
tappehi annapānena, sadā puññaṃ pavaḍḍhati.
596. “Evañca dhammāni [kammāni (sī. syā.)] samācaranto, sakkacca rattindivamappamatto;
muñca tuvaṃ [mucceyya so tvaṃ (ka.)] nirayā ca tamhā, kammaṃ siyā aññatra vedanīyan”ti.
597. “Ajjeva buddhaṃ saraṇaṃ upemi, dhammañca saṅghañca pasannacitto;
tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyāmi.
598. “Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho;
imañca ariyaṃ aṭṭhaṅgavarenupetaṃ, samādiyāmi kusalaṃ sukhudrayaṃ.
599. “Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca.
600. “Bhikkhū ca sīlasampanne, vītarāge bahussute;
dadāmi na vikampāmi [vikappāmi (sī. syā.)], buddhānaṃ sāsane rato”ti.
601. Etādisā licchavi ambasakkaro, vesāliyaṃ aññataro upāsako;
saddho mudū kārakaro ca bhikkhu, saṅghañca sakkacca tadā upaṭṭhahi.
602. Sūlāvuto ca arogo hutvā, serī sukhī pabbajjaṃ upāgami [pabbajjamupagacchi (ka.)];
bhikkhuñca āgamma kappitakuttamaṃ, ubhopi sāmaññaphalāni ajjhaguṃ.
603. Etādisā sappurisāna sevanā, mahapphalā hoti sataṃ vijānataṃ;
sūlāvuto aggaphalaṃ aphassayi [phussayi (syā. ka.)], phalaṃ kaniṭṭhaṃ pana ambasakkaro”ti.

Ambasakkarapetavatthu paṭhamaṃ.