2. Serīsakapetavatthu

604. [Vi. va. 1228] suṇotha yakkhassa vāṇijāna ca, samāgamo yattha tadā ahosi;
yathā kathaṃ itaritarena cāpi, subhāsitaṃ tañca suṇātha sabbe.
605. Yo so ahu rājā pāyāsi nāma [nāmo (sī.)], bhummānaṃ sahabyagato yasassī;
so modamānova sake vimāne, amānuso mānuse ajjhabhāsīti.
606. “Vaṅke araññe amanussaṭṭhāne, kantāre appodake appabhakkhe;
suduggame vaṇṇupathassa majjhe, vaṅkaṃbhayā naṭṭhamanā manussā.
607. “Nayidha phalā mūlamayā ca santi, upādānaṃ natthi kutodha bhakkho [bhikkho (ka.)];
aññatra paṃsūhi ca vālukāhi ca, tatāhi uṇhāhi ca dāruṇāhi ca.
608. “Ujjaṅgalaṃ tattamivaṃ kapālaṃ, anāyasaṃ paralokena tulyaṃ;
luddānamāvāsamidaṃ purāṇaṃ, bhūmippadeso abhisattarūpo.
609. “‘Atha tumhe kena vaṇṇena, kimāsamānā imaṃ padesaṃ hi;
anupaviṭṭhā sahasā samacca, lobhā bhayā atha vā sampamūḷhā”’ti.
610. “Magadhesu aṅgesu ca satthavāhā, āropayitvā paṇiyaṃ puthuttaṃ;
te yāmase sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā.
611. “Divā pipāsaṃ nadhivāsayantā, yoggānukampañca samekkhamānā;
etena vegena āyāma sabbe, rattiṃ maggaṃ paṭipannā vikāle.
612. “Te duppayātā aparaddhamaggā, andhākulā vippanaṭṭhā araññe;
suduggame vaṇṇupathassa majjhe, disaṃ na jānāma pamūḷhacittā.
613. “Idañca disvāna adiṭṭhapubbaṃ, vimānaseṭṭhañca tavañca yakkha;
tatuttariṃ jīvitamāsamānā, disvā patītā sumanā udaggā”ti.
614. “Pāraṃ samuddassa imañca vaṇṇuṃ, vettācaraṃ [vettaṃ paraṃ (syā.), vettācāraṃ (ka.)] saṅkupathañca maggaṃ;
nadiyo pana pabbatānañca duggā, puthuddisā gacchatha bhogahetu.
615. “Pakkhandiyāna vijitaṃ paresaṃ, verajjake mānuse pekkhamānā;
yaṃ vo sutaṃ vā atha vāpi diṭṭhaṃ, accherakaṃ taṃ vo suṇoma tātā”ti.
616. “Itopi accherataraṃ kumāra, na no sutaṃ vā atha vāpi diṭṭhaṃ;
atītamānussakameva sabbaṃ, disvā na tappāma anomavaṇṇaṃ.
617. “Vehāyasaṃ pokkharañño savanti, pahūtamalyā [pahūtamālyā (syā.)] bahupuṇḍarīkā;
dumā cime niccaphalūpapannā, atīva gandhā surabhiṃ pavāyanti.
618. “Veḷūriyathambhā satamussitāse, silāpavāḷassa ca āyataṃsā;
masāragallā sahalohitaṅgā, thambhā ime jotirasāmayāse.
619. “Sahassathambhaṃ atulānubhāvaṃ, tesūpari sādhumidaṃ vimānaṃ;
ratanantaraṃ kañcanavedimissaṃ, tapanīyapaṭṭehi ca sādhuchannaṃ.
620. “Jambonaduttattamidaṃ sumaṭṭho, pāsādasopāṇaphalūpapanno;
daḷho ca vaggu ca susaṅgato ca [vaggu sumukho susaṅgato (sī.)], atīva nijjhānakhamo manuñño.
621. “Ratanantarasmiṃ bahu-annapānaṃ, parivārito accharāsaṅgaṇena;
muraja-ālambaratūriyaghuṭṭho, abhivanditosi thutivandanāya.
622. “So modasi nārigaṇappabodhano, vimānapāsādavare manorame;
acintiyo sabbaguṇūpapanno, rājā yathā vessavaṇo naḷinyā [naḷiññaṃ (ka.)].
623. “Devo nu āsi udavāsi yakkho, udāhu devindo manussabhūto;
pucchanti taṃ vāṇijā satthavāhā, ācikkha ko nāma tuvaṃsi yakkho”ti.
624. “Serīsako nāma ahamhi yakkho, kantāriyo vaṇṇupathamhi gutto;
imaṃ padesaṃ abhipālayāmi, vacanakaro vessavaṇassa rañño”ti.
625. “Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃ kataṃ udāhu devehi dinnaṃ;
pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ manuññan”ti.
626. “Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃ kataṃ na hi devehi dinnaṃ;
sakehi kammehi apāpakehi, puññehi me laddhamidaṃ manuññan”ti.
627. “Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;
pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ vimānan”ti.
628. “Mamaṃ pāyāsīti ahu samaññā, rajjaṃ yadā kārayiṃ kosalānaṃ;
natthikadiṭṭhi kadariyo pāpadhammo, ucchedavādī ca tadā ahosiṃ.
629. “Samaṇo ca kho āsi kumārakassapo, bahussuto cittakathī uḷāro;
so me tadā dhammakathaṃ abhāsi, diṭṭhivisūkāni vinodayī me.
630. “Tāhaṃ tassa dhammakathaṃ suṇitvā, upāsakattaṃ paṭidevayissaṃ;
pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ;
amajjapo no ca musā abhāṇiṃ, sakena dārena ca ahosi tuṭṭho.
631. “Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;
teheva kammehi apāpakehi, puññehi me laddhamidaṃ vimānan”ti.
632. “Saccaṃ kirāhaṃsu narā sapaññā, anaññathā vacanaṃ paṇḍitānaṃ;
yahiṃ yahiṃ gacchati puññakammo, tahiṃ tahiṃ modati kāmakāmī.
633. “Yahiṃ yahiṃ sokapariddavo ca, vadho ca bandho ca parikkileso;
tahiṃ tahiṃ gacchati pāpakammo, na muccati duggatiyā kadācī”ti.
634. “Sammūḷharūpova jano ahosi, asmiṃ muhutte kalalīkatova;
janassimassa tuyhañca kumāra, appaccayo kena nu kho ahosī”ti.
635. “Ime ca sirīsavanā [ime sirīsūpavanā ca (sī.), imepi sirīsavanā ca (pī. ka.)] tātā, dibbā gandhā surabhī sampavanti;
te sampavāyanti imaṃ vimānaṃ, divā ca ratto ca tamaṃ nihantvā.
636. “Imesañca kho vassasataccayena, sipāṭikā phalati ekamekā;
mānussakaṃ vassasataṃ atītaṃ, yadagge kāyamhi idhūpapanno.
637. “Disvānahaṃ vassasatāni pañca, asmiṃ vimāne ṭhatvāna tātā;
āyukkhayā puññakkhayā cavissaṃ, teneva sokena pamucchitosmī”ti.
638. “Kathaṃ nu soceyya tathāvidho so, laddhā vimānaṃ atulaṃ cirāya;
ye cāpi kho ittaramupapannā, te nūna soceyyuṃ parittapuññā”ti.
639. “Anucchaviṃ ovadiyañca me taṃ, yaṃ maṃ tumhe peyyavācaṃ vadetha;
tumhe ca kho tātā mayānuguttā, yenicchakaṃ tena paletha sotthin”ti.
640. “Gantvā mayaṃ sindhusovīrabhūmiṃ, dhannatthikā uddayaṃ patthayānā;
yathāpayogā paripuṇṇacāgā, kāhāma serīsamahaṃ uḷāran”ti.
641. “Mā ceva serīsamahaṃ akattha, sabbañca vo bhavissati yaṃ vadetha;
pāpāni kammāni vivajjayātha, dhammānuyogañca adhiṭṭhahātha.
642. “Upāsako atthi imamhi saṅghe, bahussuto sīlavatūpapanno;
saddho ca cāgī ca supesalo ca, vicakkhaṇo santusito mutīmā.
643. “Sañjānamāno na musā bhaṇeyya, parūpaghātāya ca cetayeyya;
vebhūtikaṃ pesuṇaṃ no kareyya, saṇhañca vācaṃ sakhilaṃ bhaṇeyya.
644. “Sagāravo sappaṭisso vinīto, apāpako adhisīle visuddho;
so mātaraṃ pitarañcāpi jantu, dhammena poseti ariyavutti.
645. “Maññe so mātāpitūnaṃ kāraṇā, bhogāni pariyesati na attahetu;
mātāpitūnañca yo accayena, nekkhammapoṇo carissati brahmacariyaṃ.
646. “Ujū avaṅko asaṭho amāyo, na lesakappena ca vohareyya;
so tādiso sukatakammakārī, dhamme ṭhito kinti labhetha dukkhaṃ.
647. “Taṃ kāraṇā pātukatomhi attanā, tasmā dhammaṃ passatha vāṇijāse;
aññatra teniha bhasmī [bhasmi (syā.), bhasma (ka.)] bhavetha, andhākulā vippanaṭṭhā araññe;
taṃ khippamānena lahuṃ parena, sukho have sappurisena saṅgamo”ti.
648. “Kiṃ nāma so kiñca karoti kammaṃ, kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ;
mayampi naṃ daṭṭhukāmamha yakkha, yassānukampāya idhāgatosi;
lābhā hi tassa yassa tuvaṃ pihesī”ti.
649. “Yo kappako sambhavanāmadheyyo, upāsako kocchaphalūpajīvī;
jānātha naṃ tumhākaṃ pesiyo so, mā kho naṃ hīḷittha supesalo so”ti.
650. “Jānāmase yaṃ tvaṃ pavadesi yakkha, na kho naṃ jānāma sa edisoti;
mayampi naṃ pūjayissāma yakkha, sutvāna tuyhaṃ vacanaṃ uḷāran”ti.
651. “Ye keci imasmiṃ satthe manussā, daharā mahantā athavāpi majjhimā;
sabbeva te ālambantu vimānaṃ, passantu puññānaṃ phalaṃ kadariyā”ti.
652. Te tattha sabbeva ‘ahaṃ pure’ti, taṃ kappakaṃ tattha purakkhatvā [purakkhipitvā (sī.)];
sabbeva te ālambiṃsu vimānaṃ, masakkasāraṃ viya vāsavassa.
653. Te tattha sabbeva ‘ahaṃ pure’ti, upāsakattaṃ paṭivedayiṃsu;
pāṇātipātā paṭiviratā ahesuṃ, loke adinnaṃ parivajjayiṃsu;
amajjapā no ca musā bhaṇiṃsu, sakena dārena ca ahesuṃ tuṭṭhā.
654. Te tattha sabbeva ‘ahaṃ pure’ti, upāsakattaṃ paṭivedayitvā;
pakkāmi sattho anumodamāno, yakkhiddhiyā anumato punappunaṃ.
655. Gantvāna te sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ [udaya (pī. ka.)] patthayānā;
yathāpayogā paripuṇṇalābhā, paccāgamuṃ pāṭaliputtamakkhataṃ.
656. Gantvāna te saṅgharaṃ sotthivanto, puttehi dārehi samaṅgibhūtā;
ānandī vittā sumanā patītā, akaṃsu serīsamahaṃ uḷāraṃ;
serīsakaṃ te pariveṇaṃ māpayiṃsu.
657. Etādisā sappurisāna sevanā, mahatthikā dhammaguṇāna sevanā;
ekassa atthāya upāsakassa, sabbeva sattā sukhitā [sukhino (pī. ka.)] ahesunti.

Serīsakapetavatthu dutiyaṃ.

Bhāṇavāraṃ tatiyaṃ niṭṭhitaṃ.