3. Nandakapetavatthu

658. Rājā piṅgalako nāma, suraṭṭhānaṃ adhipati ahu;
moriyānaṃ upaṭṭhānaṃ gantvā, suraṭṭhaṃ punarāgamā.
659. Uṇhe majjhanhike [majjhantike (sabbattha)] kāle, rājā paṅkaṃ [vaṅkaṃ (ka.)] upāgami;
addasa maggaṃ ramaṇīyaṃ, petānaṃ taṃ vaṇṇupathaṃ [vaṇṇanāpathaṃ (sī. syā.)].
660. Sārathiṃ āmantayī rājā–
“ayaṃ maggo ramaṇīyo, khemo sovatthiko sivo;
iminā sārathi yāma, suraṭṭhānaṃ santike ito”.
661. Tena pāyāsi soraṭṭho, senāya caturaṅginiyā;
ubbiggarūpo puriso, soraṭṭhaṃ etadabravi.
662. “Kummaggaṃ paṭipannamhā, bhiṃsanaṃ lomahaṃsanaṃ;
purato dissati maggo, pacchato ca na dissati.
663. “Kummaggaṃ paṭipannamhā, yamapurisāna santike;
amānuso vāyati gandho, ghoso suyyati [sūyati (sī. syā.)] dāruṇo”.
664. Saṃviggo rājā soraṭṭho, sārathiṃ etadabravi;
“kummaggaṃ paṭipannamhā, bhiṃsanaṃ lomahaṃsanaṃ;
purato dissati maggo, pacchato ca na dissati.
665. “Kummaggaṃ paṭipannamhā, yamapurisāna santike;
amānuso vāyati gandho, ghoso suyyati dāruṇo”.
666. Hatthikkhandhaṃ samāruyha, olokento catuddisaṃ [catuddissā (ka.)];
addasa nigrodhaṃ ramaṇīyaṃ [rukkhaṃ nigrodhaṃ (syā. ka.)], pādapaṃ chāyāsampannaṃ;
nīlabbhavaṇṇasadisaṃ, meghavaṇṇasirīnibhaṃ.
667. Sārathiṃ āmantayī rājā, “kiṃ eso dissati brahā;
nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho”.
668. “Nigrodho so mahārāja, pādapo chāyāsampanno;
nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho”.
669. Tena pāyāsi soraṭṭho, yena so dissate brahā;
nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho.
670. Hatthikkhandhato oruyha, rājā rukkhaṃ upāgami;
nisīdi rukkhamūlasmiṃ, sāmacco saparijjano;
pūraṃ pānīyasarakaṃ, pūve vitte ca addasa.
671. Puriso ca devavaṇṇī, sabbābharaṇabhūsito;
upasaṅkamitvā rājānaṃ, soraṭṭhaṃ etadabravi.
672. “Svāgataṃ te mahārāja, atho te adurāgataṃ;
pivatu devo pānīyaṃ, pūve khāda arindama”.
673. Pivitvā rājā pānīyaṃ, sāmacco saparijjano;
pūve khāditvā pitvā ca, soraṭṭho etadabravi.
674. “Devatā nusi gandhabbo, adu sakko purindado;
ajānantā taṃ pucchāma, kathaṃ jānemu taṃ mayan”ti.
675. “Nāmhi devo na gandhabbo, nāpi [namhi (ka.)] sakko purindado;
peto ahaṃ mahārāja, suraṭṭhā idha māgato”ti.
676. “Kiṃsīlo kiṃsamācāro, suraṭṭhasmiṃ pure tuvaṃ;
kena te brahmacariyena, ānubhāvo ayaṃ tavā”ti.
677. “Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;
amaccā pārisajjā ca, brāhmaṇo ca purohito.
678. “Suraṭṭhasmiṃ ahaṃ deva, puriso pāpacetaso;
micchādiṭṭhi ca dussīlo, kadariyo paribhāsako.
679. “‘Dadantānaṃ karontānaṃ, vārayissaṃ bahujjanaṃ;
aññesaṃ dadamānānaṃ, antarāyakaro ahaṃ.
680. “‘Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;
natthi ācariyo nāma, adantaṃ ko damessati.
681. “‘Samatulyāni bhūtāni, kuto [kule (syā. ka.)] jeṭṭhāpacāyiko;
natthi balaṃ vīriyaṃ vā, kuto uṭṭhānaporisaṃ.
682. “‘Natthi dānaphalaṃ nāma, na visodheti verinaṃ;
laddheyyaṃ labhate macco, niyatipariṇāmajaṃ [pariṇāmajā (sī. ka.)].
683. “‘Natthi mātā pitā bhātā, loko natthi ito paraṃ;
natthi dinnaṃ natthi hutaṃ, sunihitaṃ na vijjati.
684. “‘Yopi haneyya purisaṃ, parassa chindate [purisassa chinde (syā. ka.)] siraṃ;
na koci kañci hanati, sattannaṃ vivaramantare.
685. “‘Acchejjābhejjo hi [bhejjo (sī.), abhejjo (syā.), bhejjāsi (ka.)] jīvo, aṭṭhaṃso guḷaparimaṇḍalo;
yojanānaṃ sataṃ pañca, ko jīvaṃ chettumarahati.
686. “‘Yathā suttaguḷe khitte, nibbeṭhentaṃ palāyati;
evameva ca so jīvo, nibbeṭhento palāyati.
687. “‘Yathā gāmato nikkhamma, aññaṃ gāmaṃ pavisati;
evameva ca so jīvo, aññaṃ bondiṃ pavisati.
688. “‘Yathā gehato nikkhamma, aññaṃ gehaṃ pavisati;
evameva ca so jīvo, aññaṃ bondiṃ pavisati.
689. “‘Cullāsīti [cuḷāsīti (sī. syā. ka.)] mahākappino [mahākappuno (sī.)], satasahassāni hi;
ye bālā ye ca paṇḍitā, saṃsāraṃ khepayitvāna;
dukkhassantaṃ karissare.
690. “‘Mitāni sukhadukkhāni, doṇehi piṭakehi ca;
jino sabbaṃ pajānāti’, sammūḷhā itarā pajā.
691. “Evaṃdiṭṭhi pure āsiṃ, sammūḷho mohapāruto;
micchādiṭṭhi ca dussīlo, kadariyo paribhāsako.
692. “Oraṃ me chahi māsehi, kālaṅkiriyā bhavissati;
ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.
693. [Pe va. 70] “catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;
ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.
694. [Pe va. 71] “tassa ayomayā bhūmi, jalitā tejasā yutā;
samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.
695. “Vassāni satasahassāni, ghoso suyyati tāvade;
lakkho eso mahārāja, satabhāgavassakoṭiyo.
696. “Koṭisatasahassāni niraye paccare janā;
micchādiṭṭhī ca dussīlā, ye ca ariyūpavādino.
697. “Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;
phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.
698. “Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;
dhītā mayhaṃ mahārāja, uttarā bhaddamatthu te.
699. “Karoti bhaddakaṃ kammaṃ, sīlesuposathe ratā;
saññatā saṃvibhāgī ca, vadaññū vītamaccharā.
700. “Akhaṇḍakārī sikkhāya, suṇhā parakulesu ca;
upāsikā sakyamunino, sambuddhassa sirīmato.
701. “Bhikkhu ca sīlasampanno, gāmaṃ piṇḍāya pāvisi;
okkhittacakkhu satimā, guttadvāro susaṃvuto.
702. “Sapadānaṃ caramāno, agamā taṃ nivesanaṃ;
‘tamaddasa mahārāja, uttarā bhaddamatthu te’.
703. “Pūraṃ pānīyasarakaṃ, pūve vitte ca sā adā;
‘pitā me kālaṅkato, bhante tassetaṃ upakappatu’.
704. “Samanantarānuddiṭṭhe, vipāko udapajjatha;
bhuñjāmi kāmakāmīhaṃ, rājā vessavaṇo yathā.
705. “Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;
sadevakassa lokassa, buddho aggo pavuccati;
taṃ buddhaṃ saraṇaṃ gaccha, saputtadāro arindama.
706. “Aṭṭhaṅgikena maggena, phusanti amataṃ padaṃ;
taṃ dhammaṃ saraṇaṃ gaccha, saputtadāro arindama.
707. “Cattāro ca paṭipannā [maggapaṭipannā (sī. syā.)], cattāro ca phale ṭhitā;
esa saṅgho ujubhūto, paññāsīlasamāhito;
taṃ saṅghaṃ saraṇaṃ gaccha, saputtadāro arindama.
708. “Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;
amajjapo mā ca musā abhāṇī, sakena dārena ca hohi tuṭṭho”ti.
709. “Atthakāmosi me yakkha, hitakāmosi devate;
karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mama.
710. “Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;
saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.
711. “Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho.
712. “Ophuṇāmi [opuṇāmi (sī.), ophunāmi (syā. ka.), opunāmi (?)] Mahāvāte, nadiyā sīghagāmiyā;
vamāmi pāpikaṃ diṭṭhiṃ, buddhānaṃ sāsane rato”.
713. Idaṃ vatvāna soraṭṭho, viramitvā pāpadassanā [pāpadassanaṃ (syā. ka.)];
namo bhagavato katvā, pāmokkho rathamāruhīti.

Nandakapetavatthu tatiyaṃ.