4. Revatīpetavatthu

714. [Vi. va. 863] “uṭṭhehi revate supāpadhamme, apārutadvāre adānasīle;
nessāma taṃ yattha thunanti duggatā, samappitā [samajjatā (sī.)] nerayikā dukhenā”ti.
715. Icceva [iccevaṃ (syā. ka.)] vatvāna yamassa dūtā, te dve yakkhā lohitakkhā brahantā;
paccekabāhāsu gahetvā revataṃ, pakkāmayuṃ devagaṇassa santike.
716. “Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ, byamhaṃ subhaṃ kañcanajālachannaṃ;
kassetamākiṇṇajanaṃ vimānaṃ, suriyassa raṃsīriva jotamānaṃ.
717. “Nārīgaṇā candanasāralittā [candanasārānulittā (syā.)], ubhato vimānaṃ upasobhayanti;
taṃ dissati suriyasamānavaṇṇaṃ, ko modati saggapatto vimāne”ti.
718. “Bārāṇasiyaṃ nandiyo nāmāsi, upāsako amaccharī dānapati vadaññū;
tassetamākiṇṇajanaṃ vimānaṃ, suriyassa raṃsīriva jotamānaṃ.
719. “Nārīgaṇā candanasāralittā, ubhato vimānaṃ upasobhayanti;
taṃ dissati suriyasamānavaṇṇaṃ, so modati saggapatto vimāne”ti.
720. “Nandiyassāhaṃ bhariyā, agārinī sabbakulassa issarā;
bhattu vimāne ramissāmi dānahaṃ, na patthaye nirayadassanāyā”ti.
721. “Eso te nirayo supāpadhamme, puññaṃ tayā akataṃ jīvaloke;
na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyatan”ti.
722. “Kiṃ nu gūthañca muttañca, asucī paṭidissati;
duggandhaṃ kimidaṃ mīḷhaṃ, kimetaṃ upavāyatī”ti.
723. “Esa saṃsavako nāma, gambhīro sataporiso;
yattha vassasahassāni, tuvaṃ paccasi revate”ti.
724. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kena saṃsavako laddho, gambhīro sataporiso”ti.
725. “Samaṇe brāhmaṇe cāpi, aññe vāpi vanibbake;
musāvādena vañcesi, taṃ pāpaṃ pakataṃ tayā.
726. “Tena saṃsavako laddho, gambhīro sataporiso;
tattha vassasahassāni, tuvaṃ paccasi revate.
727. “Hatthepi chindanti athopi pāde, kaṇṇepi chindanti athopi nāsaṃ;
athopi kākoḷagaṇā samecca, saṅgamma khādanti viphandamānan”ti.
728. “Sādhu kho maṃ paṭinetha, kāhāmi kusalaṃ bahuṃ;
dānena samacariyāya, saṃyamena damena ca;
yaṃ katvā sukhitā honti, na ca pacchānutappare”ti.
729. “Pure tuvaṃ pamajjitvā, idāni paridevasi;
sayaṃ katānaṃ kammānaṃ, vipākaṃ anubhossasī”ti.
730. “Ko devalokato manussalokaṃ, gantvāna puṭṭho me evaṃ vadeyya;
‘nikkhittadaṇḍesu dadātha dānaṃ, acchādanaṃ seyya [sayana (sī.)] mathannapānaṃ;
na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyataṃ’.
731. “Sāhaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;
vadaññū sīlasampannā, kāhāmi kusalaṃ bahuṃ;
dānena samacariyāya, saṃyamena damena ca.
732. “Ārāmāni ca ropissaṃ, dugge saṅkamanāni ca;
papañca udapānañca, vippasannena cetasā.
733. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
734. “Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
na ca dāne pamajjissaṃ, sāmaṃ diṭṭhamidaṃ mayā”ti.
735. Iccevaṃ vippalapantiṃ, phandamānaṃ tato tato;
khipiṃsu niraye ghore, uddhaṃpādaṃ avaṃsiraṃ.
736. “Ahaṃ pure maccharinī ahosiṃ, paribhāsikā samaṇabrāhmaṇānaṃ;
vitathena ca sāmikaṃ vañcayitvā, paccāmahaṃ niraye ghorarūpe”ti.

Revatīpetavatthu catutthaṃ.