5. Ucchupetavatthu

737. “Idaṃ mama ucchuvanaṃ mahantaṃ, nibbattati puññaphalaṃ anappakaṃ;
taṃ dāni me na [na dāni me taṃ (sī. ka.)] paribhogameti, ācikkha bhante kissa ayaṃ vipāko.
738. “Haññāmi [vihaññāmi (ka.)] khajjāmi ca vāyamāmi, parisakkāmi paribhuñjituṃ kiñci;
svāhaṃ chinnathāmo kapaṇo lālapāmi, kissa [kissassa (sī.), kissassu (?)] Kammassa ayaṃ vipāko.
739. “Vighāto cāhaṃ paripatāmi chamāyaṃ, parivattāmi vāricarova ghamme;
rudato ca me [dūrato ca me (syā. ka.)] assukā niggalanti, ācikkha bhante kissa ayaṃ vipāko;
740. “chāto kilanto ca pipāsito ca, santassito sātasukhaṃ na vinde;
pucchāmi taṃ etamatthaṃ bhadante, kathaṃ nu ucchuparibhogaṃ labheyyan”ti.
741. “Pure tuvaṃ kammamakāsi attanā, manussabhūto purimāya jātiyā;
ahañca taṃ etamatthaṃ vadāmi, sutvāna tvaṃ etamatthaṃ vijāna.
742. “Ucchuṃ tuvaṃ khādamāno payāto, puriso ca te piṭṭhito anvagacchi;
so ca taṃ paccāsanto kathesi, tassa tuvaṃ na kiñci ālapittha.
743. “So ca taṃ abhaṇantaṃ ayāci, ‘dehayya ucchun’ti ca taṃ avoca;
tassa tuvaṃ piṭṭhito ucchuṃ adāsi, tassetaṃ kammassa ayaṃ vipāko.
744. “Iṅgha tvaṃ gantvāna piṭṭhito gaṇheyyāsi [iṅgha tvaṃ piṭṭhito gaṇha ucchuṃ (sī.)], gahetvāna taṃ khādassu yāvadatthaṃ;
teneva tvaṃ attamano bhavissasi, haṭṭho cudaggo ca pamodito cā”ti.
745. Gantvāna so piṭṭhito aggahesi, gahetvāna taṃ khādi yāvadatthaṃ;
teneva so attamano ahosi, haṭṭho cudaggo ca pamodito cāti.

Ucchupetavatthu pañcamaṃ.