10. Gaṇapetavatthu

782. “Naggā dubbaṇṇarūpāttha, kisā dhamanisanthatā;
upphāsulikā [uppāsuḷikā (ka.)] kisikā, ke nu tumhettha mārisā”ti.
783. “Mayaṃ bhadante petāmhā, duggatā yamalokikā;
pāpakammaṃ karitvāna, petalokaṃ ito gatā”ti.
784. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, petalokaṃ ito gatā”ti.
785. “Anāvaṭesu titthesu, vicinimhaddhamāsakaṃ;
santesu deyyadhammesu, dīpaṃ nākamha attano.
786. “Nadiṃ upema tasitā, rittakā parivattati;
chāyaṃ upema uṇhesu, ātapo parivattati.
787. “Aggivaṇṇo ca no vāto, ḍahanto upavāyati;
etañca bhante arahāma, aññañca pāpakaṃ tato.
788. “Api yojanāni [adhiyojanāni (sī. ka.)] gacchāma, chātā āhāragedhino;
aladdhāva nivattāma, aho no appapuññatā.
789. “Chātā pamucchitā bhantā, bhūmiyaṃ paṭisumbhitā;
uttānā paṭikirāma, avakujjā patāmase.
790. “Te ca tattheva patitā [tattha papahitā (ka.)], bhūmiyaṃ paṭisumbhitā;
uraṃ sīsañca ghaṭṭema, aho no appapuññatā.
791. “Etañca bhante arahāma, aññañca pāpakaṃ tato;
santesu deyyadhammesu, dīpaṃ nākamha attano.
792. “Te hi nūna ito gantvā, yoniṃ laddhāna mānusiṃ;
vadaññū sīlasampannā, kāhāma kusalaṃ bahun”ti.

Gaṇapetavatthu dasamaṃ.