9. Gūthakhādakapetivatthu

774. “Gūthakūpato uggantvā, kā nu dīnā patiṭṭhasi;
nissaṃsayaṃ pāpakammantā, kiṃ nu saddahase tuvan”ti.
775. “Ahaṃ bhadante petīmhi, duggatā yamalokikā;
pāpakammaṃ karitvāna, petalokaṃ ito gatā”ti.
776. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, idaṃ dukkhaṃ nigacchasī”ti.
777. “Ahu āvāsiko mayhaṃ, issukī kulamaccharī;
ajjhosito mayhaṃ ghare, kadariyo paribhāsako.
778. “Tassāhaṃ vacanaṃ sutvā, bhikkhavo paribhāsisaṃ;
tassa kammavipākena, petalokaṃ ito gatā”ti.
779. “Amitto mittavaṇṇena, yo te āsi kulūpako;
kāyassa bhedā duppañño, kiṃ nu pecca gatiṃ gato”ti.
780. “Tassevāhaṃ pāpakammassa, sīse tiṭṭhāmi matthake;
so ca paravisayaṃ patto, mameva paricārako.
781. “Yaṃ bhadante hadantaññe, etaṃ me hoti bhojanaṃ;
ahañca kho yaṃ hadāmi, etaṃ so upajīvatī”ti.

Gūthakhādakapetivatthu navamaṃ.