8. Gūthakhādakapetavatthu

766. “Gūthakūpato uggantvā, ko nu dīno patiṭṭhasi [dīno hi tiṭṭhasi (sī.)];
nissaṃsayaṃ pāpakammanto, kiṃ nu saddahase tuvan”ti.
767. “Ahaṃ bhadante petomhi, duggato yamalokiko;
pāpakammaṃ karitvāna, petalokaṃ ito gato”.
768. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, idaṃ dukkhaṃ nigacchasī”ti.
769. “Ahu āvāsiko mayhaṃ, issukī kulamaccharī;
ajjhosito mayhaṃ ghare, kadariyo paribhāsako.
770. “Tassāhaṃ vacanaṃ sutvā, bhikkhavo paribhāsisaṃ;
tassa kammavipākena, petalokaṃ ito gato”ti.
771. “Amitto mittavaṇṇena, yo te āsi kulūpako;
kāyassa bhedā duppañño, kiṃ nu pecca gatiṃ gato”ti.
772. “Tassevāhaṃ pāpakammassa, sīse tiṭṭhāmi matthake;
so ca paravisayaṃ patto, mameva paricārako.
773. “Yaṃ bhadante hadantaññe, etaṃ me hoti bhojanaṃ;
ahañca kho yaṃ hadāmi, etaṃ so upajīvatī”ti.

Gūthakhādakapetavatthu aṭṭhamaṃ.