7. Rājaputtapetavatthu

753. Pubbe katānaṃ kammānaṃ, vipāko mathaye manaṃ;
rūpe sadde rase gandhe, phoṭṭhabbe ca manorame.
754. Naccaṃ gītaṃ ratiṃ khiḍḍaṃ, anubhutvā anappakaṃ;
uyyāne paricaritvā, pavisanto giribbajaṃ.
755. Isiṃ sunetta [sunita (ka.)] maddakkhi, attadantaṃ samāhitaṃ;
appicchaṃ hirisampannaṃ, uñche pattagate rataṃ.
756. Hatthikkhandhato oruyha, laddhā bhanteti cābravi;
tassa pattaṃ gahetvāna, uccaṃ paggayha khattiyo.
757. Thaṇḍile pattaṃ bhinditvā, hasamāno apakkami;
“rañño kitavassāhaṃ putto, kiṃ maṃ bhikkhu karissasi”.
758. Tassa kammassa pharusassa, vipāko kaṭuko ahu;
yaṃ rājaputto vedesi, nirayamhi samappito.
759. Chaḷeva caturāsīti, vassāni navutāni ca;
bhusaṃ dukkhaṃ nigacchittho, niraye katakibbiso.
760. Uttānopi ca paccittha, nikujjo vāmadakkhiṇo;
uddhaṃpādo ṭhito ceva, ciraṃ bālo apaccatha.
761. Bahūni vassasahassāni, pūgāni nahutāni ca;
bhusaṃ dukkhaṃ nigacchittho, niraye katakibbiso.
762. Etādisaṃ kho kaṭukaṃ, appaduṭṭhappadosinaṃ;
paccanti pāpakammantā, isimāsajja subbataṃ.
763. So tattha bahuvassāni, vedayitvā bahuṃ dukhaṃ;
khuppipāsahato nāma [khuppipāsāhato nāma (sī. pī)], peto āsi tato cuto.
764. Etamādīnavaṃ ñatvā [disvā (sī.)], issaramadasambhavaṃ;
pahāya issaramadaṃ, nivātamanuvattaye.
765. Diṭṭheva dhamme pāsaṃso, yo buddhesu sagāravo;
kāyassa bhedā sappañño, saggaṃ so upapajjatīti.

Rājaputtapetavatthu sattamaṃ.