12. Ambavanapetavatthu

796. “Ayañca te pokkharaṇī surammā, samā sutitthā ca mahodakā ca;
supupphitā bhamaragaṇānukiṇṇā, kathaṃ tayā laddhā ayaṃ manuññā.
797. “Idañca te ambavanaṃ surammaṃ, sabbotukaṃ dhārayate [dhārayati (syā. ka.)] phalāni;
supupphitaṃ bhamaragaṇānukiṇṇaṃ, kathaṃ tayā laddhamidaṃ vimānaṃ”.
798. “Ambapakkaṃ dakaṃ [ambapakkodakaṃ (sī. syā. pī.), ambapakkūdakaṃ (ka.)] yāgu, sītacchāyā manoramā;
dhītāya dinnadānena, tena me idha labbhati”.
799. “Sandiṭṭhikaṃ kammaṃ evaṃ [sandiṭṭhikaṃ eva (syā.)] passatha, dānassa damassa saṃyamassa vipākaṃ;
dāsī ahaṃ ayyakulesu hutvā, suṇisā homi agārassa issarā”ti.

Ambavanapetavatthu dvādasamaṃ.