13. Akkharukkhapetavatthu

800. “Yaṃ dadāti na taṃ hoti, detheva dānaṃ datvā ubhayaṃ tarati;
ubhayaṃ tena dānena [tena (ka.)] gacchati, jāgaratha māpamajjathā”ti;

akkharukkhapetavatthu terasamaṃ;

14. bhogasaṃharapetavatthu

801. “mayaṃ bhoge saṃharimha, samena visamena ca;
te aññe paribhuñjanti, mayaṃ dukkhassa bhāginī”ti.

Bhogasaṃharapetavatthu cuddasamaṃ.

15. Seṭṭhiputtapetavatthu

802. [Jā. 1.4.54 jātakepi] “saṭṭhivassasahassāni, paripuṇṇāni sabbaso;
niraye paccamānānaṃ, kadā anto bhavissati”.
803. [Jā. 1.4.55 jātakepi] “natthi anto kuto anto, na anto paṭidissati;
tathā hi pakataṃ pāpaṃ, tuyhaṃ mayhañca mārisā [mama tuyhañca mārisa (sī. syā. pī.)].
804. [Jā. 1.4.53 jātakepi] “dujjīvitamajīvamha ye sante na dadamhase;
santesu deyyadhammesu, dīpaṃ nākamha attano.
805. [Jā. 1.4.56 jātakepi] “sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;
vadaññū sīlasampanno, kāhāmi kusalaṃ bahun”ti.

Seṭṭhiputtapetavatthu pannarasamaṃ.