16. Saṭṭhikūṭapetavatthu

806. “Kiṃ nu ummattarūpova, migo bhantova dhāvasi;
nissaṃsayaṃ pāpakammanto [pāpakammaṃ (syā. pī.)], kiṃ nu saddāyase tuvan”ti.
807. “Ahaṃ bhadante petomhi, duggato yamalokiko;
pāpakammaṃ karitvāna, petalokaṃ ito gato.
808. “Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;
sīse mayhaṃ nipatanti, te bhindanti ca matthakan”ti.
809. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, idaṃ dukkhaṃ nigacchasi.
810. “Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;
sīse tuyhaṃ nipatanti, te bhindanti ca matthakan”ti.
811. “Athaddasāsiṃ sambuddhaṃ, sunettaṃ bhāvitindriyaṃ;
nisinnaṃ rukkhamūlasmiṃ, jhāyantaṃ akutobhayaṃ.
812. “Sālittakappahārena, bhindissaṃ tassa matthakaṃ;
tassa kammavipākena, idaṃ dukkhaṃ nigacchisaṃ.
813. “Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;
sīse mayhaṃ nipatanti, te bhindanti ca [nipatanti, vo bhindanteva (sī. dhammapadaṭṭhakathā)] matthakan”ti.
814. “Dhammena te kāpurisa, saṭṭhikūṭasahassāni, paripuṇṇāni sabbaso;
sīse tuyhaṃ nipatanti, te bhindanti ca matthakan”ti.

Saṭṭhikūṭapetavatthu soḷasamaṃ.

Mahāvaggo catuttho niṭṭhito.

Tassuddānaṃ
Ambasakkaro serīsako, piṅgalo revati ucchu;
dve kumārā duve gūthā, gaṇapāṭali-ambavanaṃ.
Akkharukkhabhogasaṃharā, seṭṭhiputtasaṭṭhikūṭā;
iti soḷasavatthūni, vaggo tena pavuccati.
Atha vagguddānaṃ–
Urago uparivaggo, cūḷamahāti catudhā;
vatthūni ekapaññāsaṃ, catudhā bhāṇavārato.

Petavatthupāḷi niṭṭhitā.