7. Bhalliyattheragāthāvaṇṇanā

Yopānudīti āyasmato bhalliyattherassa gāthā. Kā uppatti? Ayaṃ kira ito ekatiṃse kappe anuppanne buddhe sumanassa nāma paccekabuddhassa pasannacitto phalāphalaṃ datvā sugatīsu eva saṃsaranto sikhissa sammāsambuddhassa kāle aruṇavatīnagare brāhmaṇakule nibbatto “sikhissa bhagavato paṭhamābhisambuddhassa ujita, ojitā nāma dve satthavāhaputtā paṭhamāhāraṃ adaṃsū”ti sutvā attano sahāyakena saddhiṃ bhagavantaṃ upasaṅkamitvā vanditvā svātanāya nimantetvā mahādānaṃ pavattetvā patthanaṃ akaṃsu– “ubhopi mayaṃ, bhante, anāgate tumhādisassa buddhassa paṭhamāhāradāyakā bhaveyyāmā”ti. Te tattha tattha bhave puññakammaṃ katvā devamanussesu saṃsarantā kassapassa bhagavato kāle gopālakaseṭṭhissa puttā bhātaro hutvā nibbattā. Bahūni vassāni bhikkhusaṅghaṃ khīrabhojanena upaṭṭhahiṃsu. Amhākaṃ pana bhagavato kāle pokkharavatīnagare satthavāhassa puttā bhātaro hutvā nibbattā. Tesu jeṭṭho taphusso nāma, kaniṭṭho bhalliyo nāma, te pañcamattāni sakaṭasatāni bhaṇḍassa pūretvā vāṇijjāya gacchantā bhagavati paṭhamābhisambuddhe sattasattāhaṃ vimuttisukhadhammapaccavekkhaṇāhi vītināmetvā aṭṭhame sattāhe rājāyatanamūle viharante rājāyatanassa avidūre mahāmaggena atikkamanti, tesaṃ tasmiṃ samaye samepi bhūmibhāge akaddamodake sakaṭāni nappavattiṃsu, “kiṃ nu, kho, kāraṇan”ti ca cintentānaṃ porāṇasālohitā devatā rukkhaviṭapantare attānaṃ dassentī āha– “mādisā, ayaṃ bhagavā acirābhisambuddho sattasattāhaṃ anāhāro vimuttisukhāpaṭisaṃvedī idāni rājāyatanamūle nisinno, taṃ āhārena paṭimānetha, yadassa tumhākaṃ dīgharattaṃ hitāya sukhāyā”ti. Taṃ sutvā te uḷāraṃ pītisomanassaṃ paṭisaṃvedentā, “āhārasampādanaṃ papañcan”ti maññamānā manthañca madhupiṇḍikañca bhagavato datvā dvevācikasaraṇaṃ gantvā kesadhātuyo labhitvā agamaṃsu. Te hi paṭhamaṃ upāsakā ahesuṃ. Atha bhagavati bārāṇasiṃ gantvā dhammacakkaṃ pavattetvā anupubbena rājagahe viharante taphussabhalliyā rājagahaṃ upagatā bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā dhammaṃ desesi. Tesu taphusso sotāpattiphale patiṭṭhāya upāsakova ahosi. Bhalliyo pana pabbajitvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.48.66-70)–
“Sumano nāma sambuddho, takkarāyaṃ vasī tadā;
vallikāraphalaṃ gayha, sayambhussa adāsahaṃ.
“Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
athekadivasaṃ māro bhalliyattherassa bhiṃsāpanatthaṃ bhayānakaṃ rūpaṃ dassesi; so attano sabbabhayātikkamaṃ pakāsento “yopānudī”ti gāthamabhāsi;
7. tattha yopānudīti yo apānudi khipi pajahi viddhaṃsesi; maccurājassāti maccu nāma maraṇaṃ khandhānaṃ bhedo, so eva ca sattānaṃ attano vase anuvattāpanato issaraṭṭhena rājāti maccurājā, tassa; senanti jarārogādiṃ, sā hissa vasavattane aṅgabhāvato senā nāma, tena hesa mahatā nānāvidhena vipulena “mahāseno”ti vuccati; yathāha– “na hi no saṅgaraṃ tena, mahāsenena maccunā”ti (ma. ni. 1.272; jā. 2.22.121; netti. 103); atha vā guṇamāraṇaṭṭhena “maccū”ti idha devaputtamāro adhippeto, tassa ca sahāyabhāvūpagamanato kāmādayo senā; tathā cāha–
“kāmā te paṭhamā senā, dutiyā arati vuccati;
tatiyā khuppipāsā te, catutthī taṇhā pavuccati.
“Pañcamī thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;
sattamī vicikicchā te, māno makkho ca aṭṭhamī”ti. (Su. ni. 438-439; mahāni. 28;cūḷani. nandamāṇavapucchāniddesa 47).
Naḷasetuṃva sudubbalaṃ mahoghoti sāravirahitato naḷasetusadisaṃ ativiya abalabhāvato suṭṭhu dubbalaṃ saṃkilesasenaṃ navalokuttaradhammānaṃ mahābalavabhāvato mahoghasadisena aggamaggena yo apānudi vijitāvī apetabheravo danto, so parinibbuto ṭhitattoti yojanā. Taṃ sutvā māro “jānāti maṃ samaṇo”ti tatthevantaradhāyīti.

Bhalliyattheragāthāvaṇṇanā niṭṭhitā.