8. Vīrattheragāthāvaṇṇanā

Yo duddamiyoti āyasmato vīrattherassa gāthā. Kā uppatti? Ayaṃ kira ito ekanavute kappe vipassissa bhagavato vasana-āvāsaṃ paṭijaggi. Ekadivasañca sindhuvārapupphasadisāni nigguṇṭhipupphāni gahetvā bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto ito pañcatiṃse kappe khattiyakule nibbattitvā mahāpatāpo nāma rājā ahosi cakkavattī. So dhammena samena rajjaṃ kārento satte saggamagge patiṭṭhāpesi. Puna imasmiṃ kappe kassapassa bhagavato kāle mahāvibhavo seṭṭhi hutvā kapaṇaddhikādīnaṃ dānaṃ dento saṅghassa khīrabhattaṃ adāsi. Evaṃ tattha tattha dānamayaṃ puññasambhāraṃ karonto itarañca nibbānatthaṃ sambharanto devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthinagare rañño pasenadissa amaccakule nibbatti, “vīro”tissa nāmaṃ akaṃsu. So vayappatto nāmānugatehi pattabalajavādiguṇehi samannāgato saṅgāmasūro hutvā mātāpitūhi nibandhavasena kārite dārapariggahe ekaṃyeva puttaṃ labhitvā pubbahetunā codiyamāno kāmesu saṃsāre ca ādīnavaṃ disvā saṃvegajāto pabbajitvā ghaṭento vāyamanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.21.21-24)–
“Vipassissa bhagavato, āsimārāmiko ahaṃ;
nigguṇṭhipupphaṃ paggayha, buddhassa abhiropayiṃ.
“Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Pañcavīse ito kappe, eko āsiṃ janādhipo;
mahāpatāpanāmena, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
evaṃ pana arahattaṃ patvā phalasamāpattisukhena vītināmentaṃ theraṃ purāṇadutiyikā uppabbājetukāmā antarantarā nānānayehi palobhetuṃ parakkamantī ekadivasaṃ divāvihāraṭṭhānaṃ gantvā itthikuttādīni dassetuṃ ārabhi; athāyasmā vīro “maṃ palobhetukāmā sineruṃ makasapakkhavātena cāletukāmā viya yāva bālā vatāyaṃ itthī”ti tassā kiriyāya niratthakabhāvaṃ dīpento “yo duddamiyo”ti gāthaṃ abhāsi;
8. tattha yo duddamiyoti-ādīnaṃ padānaṃ attho heṭṭhā vuttoyeva; idaṃ panettha yojanāmattaṃ yo pubbe adanta kilesatāya paccatthikehi vā saṅgamasīse dametuṃ jetuṃ asakkuṇeyyatāyaduddamiyo, idāni pana uttamena damena danto catubbidhasammappamadhānavīriyasampattiyā vīro, vuttanayeneva santusito vitiṇṇakaṅkho vijitāvī apetalomahaṃso vīro vīranāmako anavasesato kilesaparinibbānena parinibbuto, tato eva ṭhitasabhāvo, na tādisānaṃ satenapi sahassenapi cālanīyoti; taṃ sutvā sā itthī– “mayhaṃ sāmike evaṃ paṭipanne ko mayhaṃ gharāvāsena attho”ti saṃvegajātā bhikkhunīsu pabbajitvā nacirasseva tevijjā ahosīti;

vīrattheragāthāvaṇṇanā niṭṭhitā;