9. Pilindavacchattheragāthāvaṇṇanā

Svāgatanti āyasmato pilindavacchattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto heṭṭhā vuttanayeneva satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ devatānaṃ piyamanāpabhāvena aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā tato cuto devamanussesu saṃsaranto sumedhassa bhagavato kāle manussaloke nibbattitvā bhagavati parinibbute satthu thūpassa pūjaṃ katvā saṅghe ca mahādānaṃ pavattetvā tato cuto devamanussesu eva saṃsaranto anuppanne buddhe cakkavattī rājā hutvā mahājanaṃ pañcasu sīlesu patiṭṭhāpetvā saggaparāyaṇaṃ akāsi. So anuppanneyeva amhākaṃ bhagavati sāvatthiyaṃ brāhmaṇagehe nibbatti. “Pilindo”tissa nāmaṃ akaṃsu. Vacchoti pana gottaṃ Tena so aparabhāge “pilindavaccho”ti paññāyittha. Saṃsāre pana saṃvegabahulatāya paribbājakapabbajjaṃ pabbajitvā cūḷagandhāraṃ nāma vijjaṃ sādhetvā tāya vijjāya ākāsacārī paracittavidū ca hutvā rājagahe lābhaggayasaggappatto paṭivasati.
Atha yadā amhākaṃ bhagavā abhisambuddho hutvā anukkamena rājagahaṃ upagato, tato paṭṭhāya buddhānubhāvena tassa sā vijjā na sampajjati, attano kiccaṃ na sādheti. So cintesi– “sutaṃ kho pana metaṃ ācariyapācariyānaṃ bhāsamānānaṃ ‘yattha mahāgandhāravijjā dharati, tattha cūḷagandhāravijjā na sampajjatī’ti, samaṇassa pana gotamassa āgatakālato paṭṭhāya nāyaṃ mama vijjā sampajjati, nissaṃsayaṃ samaṇo gotamo mahāgandhāravijjaṃ jānāti, yaṃnūnāhaṃ taṃ payirupāsitvā tassa santike taṃ vijjaṃ pariyāpuṇeyyan”ti. So bhagavantaṃ upasaṅkamitvā etadavoca– “ahaṃ, mahāsamaṇa, tava santike ekaṃ vijjaṃ pariyāpuṇitukāmo, okāsaṃ me karohī”ti. Bhagavā “tena hi pabbajā”ti āha. So “vijjāya parikammaṃ pabbajjā”ti maññamāno pabbaji. Tassa bhagavā dhammaṃ kathetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So upanissayasampannatāya nacirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Yā pana purimajātiyaṃ tassovāde ṭhatvā sagge nibbattā devatā, taṃ kataññutaṃ nissāya sañjātabahumānā sāyaṃ pātaṃ theraṃ payirupāsitvā gacchanti. Tasmā thero devatānaṃ piyamanāpatāya aggataṃ patto. Tena vuttaṃ apadāne (apa. thera 1.2.55-67)–
“Nibbute lokanāthamhi, sumedhe aggapuggale;
pasannacitto sumano, thūpapūjaṃ akāsahaṃ.
“Ye ca khīṇāsavā tattha, chaḷabhiññā mahiddhikā;
tehaṃ tattha samānetvā, saṅghabhattaṃ akāsahaṃ.
“Sumedhassa bhagavato, upaṭṭhāko tadā ahu;
sumedho nāma nāmena, anumodittha so tadā.
“Tena cittappasādena, vimānaṃ upapajjahaṃ;
chaḷāsītisahassāni, accharāyo ramiṃsu me.
“Mameva anuvattanti, sabbakāmehi tā sadā;
aññe deve abhibhomi, puññakammassidaṃ phalaṃ.
“Pañcavīsamhi kappamhi, varuṇo nāma khattiyo;
visuddhabhojano āsiṃ, cakkavattī ahaṃ tadā.
“Na te bījaṃ pavappanti, napi nīyanti naṅgalā;
akaṭṭhapākimaṃ sāliṃ, paribhuñjanti mānusā.
“Tattha rajjaṃ karitvāna, devattaṃ puna gacchahaṃ;
tadāpi edisā mayhaṃ, nibbattā bhogasampadā.
“Na maṃ mittā amittā vā, hiṃsanti sabbapāṇino;
sabbesampi piyo homi, puññakammassidaṃ phalaṃ.
“Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, gandhālepassidaṃ phalaṃ.
“Imasmiṃ bhaddake kappe, eko āsiṃ janādhipo;
mahānubhāvo rājāhaṃ, cakkavattī mahabbalo.
“Sohaṃ pañcasu sīlesu, ṭhapetvā janataṃ bahuṃ;
pāpetvā sugatiṃyeva, devatānaṃ piyo ahuṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
tathā devatāhi ativiya piyāyitabbabhāvato imaṃ theraṃ bhagavā devatānaṃ piyamanāpabhāvena aggaṭṭhāne ṭhapesi– “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ devatānaṃ piyamanāpānaṃ yadidaṃ pilindavaccho”ti (a. ni. 1.209, 215) so ekadivasaṃ bhikkhusaṅghamajjhe nisinno attano guṇe paccavekkhitvā tesaṃ kāraṇabhūtaṃ vijjānimittaṃ bhagavato santike āgamanaṃ pasaṃsanto “svāgataṃ nāpagatan”ti gāthaṃ abhāsi;
9. tattha svāgatanti sundaraṃ āgamanaṃ, idaṃ mamāti sambandho; atha vā svāgatanti suṭṭhu āgataṃ, mayāti vibhatti vipariṇāmetabbā; nāpagatanti na apagataṃ hitābhivuddhito na apetaṃ; nayidaṃ dumantitaṃ mamāti idaṃ mama duṭṭhu kathitaṃ, duṭṭhu vā vīmaṃsitaṃ na hoti; idaṃ vuttaṃ hoti– yaṃ bhagavato santike mamāgamanaṃ, yaṃ vā mayā tattha āgataṃ, taṃ svāgataṃ, svāgatattāyeva na durāgataṃ; yaṃ “bhagavato santike dhammaṃ sutvā pabbajissāmī”ti mama mantitaṃ gaditaṃ kathitaṃ, cittena vā vīmaṃsitaṃ idampi na dummantinti; idāni tattha kāraṇaṃ dassento “saṃvibhattesū”ti-ādimāha; saṃvibhattesūti pakārato vibhattesu; dhammesūti ñeyyadhammesu samathadhammesu vā, nānātitthiyehi pakati-ādivasena, sammāsambuddhehi dukkhādivasena saṃvibhajitvā vuttadhammesu; yaṃ seṭṭhaṃ tadupāgaminti yaṃ tattha seṭṭhaṃ, taṃ catusaccadhammaṃ, tassa vā bodhakaṃ sāsanadhammaṃ upāgamiṃ, “ayaṃ dhammo ayaṃ vinayo”ti upagacchiṃ; sammāsambuddhehi eva vā kusalādivasena khandhādivasena yathāsabhāvato saṃvibhattesu sabhāvadhammesu yaṃ tattha seṭṭhaṃ uttamaṃ pavaraṃ, taṃ maggaphalanibbānadhammaṃ upāgamiṃ, attapaccakkhato upagacchiṃ sacchākāsiṃ, tasmā svāgataṃ mama na apagataṃ sumantitaṃ na dummantitanti yojanā;

pilindavacchattheragāthāvaṇṇanā niṭṭhitā;