10. Puṇṇamāsattheragāthāvaṇṇanā

Vihari apekkhanti āyasmato puṇṇamāsattherassa gāthā. Kā uppatti? So kira vipassissa bhagavato kāle cakkavākayoniyaṃ nibbatto bhagavantaṃ gacchantaṃ disvā pasannamānaso attano mukhatuṇḍakena sālapupphaṃ gahetvā pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto ito sattarase kappe aṭṭhakkhattuṃ cakkavattī rājā ahosi. Imasmiṃ pana kappe kassapassa bhagavato sāsane osakkamāne kuṭumbiyakule nibbattitvā pabbajitvā samaṇadhammaṃ katvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthinagare samiddhissa nāma brāhmaṇassa putto hutvā nibbatti. Tassa jātadivase tasmiṃ gehe sabbā rittakumbhiyo suvaṇṇamāsānaṃ puṇṇā ahesuṃ. Tenassa puṇṇamāsoti nāmaṃ akaṃsu. So vayappatto brāhmaṇavijjāsu nipphattiṃ patvā vivāhakammaṃ katvā ekaṃ puttaṃ labhitvā upanissayasampannatāya gharāvāsaṃ jigucchanto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado pubbakiccasampanno catusaccakammaṭṭhāne yuttappayutto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.7.13-19)–
“Sindhuyā nadiyā tīre, cakkavāko ahaṃ tadā;
suddhasevālabhakkhohaṃ, pāpesu ca susaññato.
“Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase;
tuṇḍena sālaṃ paggayha, vipassissābhiropayiṃ.
“Yassa saddhā tathāgate, acalā suppatiṭṭhitā;
tena cittappasādena, duggatiṃ so na gacchati.
“Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
vihaṅgamena santena, subījaṃ ropitaṃ mayā.
“Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Sucārudassanā nāma, aṭṭhete ekanāmakā;
kappe sattarase āsuṃ, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
athassa purāṇadutiyikā taṃ palobhetukāmā alaṅkatapaṭiyattā puttena saddhiṃ upagantvā piyālāpabhāvādikehi bhāvavivaraṇakammaṃ nāma kātuṃ ārabhi; thero tassā kāraṇaṃ disvā attano katthacipi alaggabhāvaṃ pakāsento “vihari apekkhan”ti gāthaṃ abhāsi;
10. tattha viharīti visesato hari apahari apanesi; apekkhanti taṇhaṃ; idhāti imasmiṃ loke attabhāve vā; huranti aparasmiṃ anāgate attabhāve vā; idhāti vā ajjhattikesu āyatanesu; huranti bāhiresu -saddo samuccayattho “apadā vā dvipadā vā”ti-ādīsu (itivu. 90; a. ni. 4.34; 5.32) viya; yoti attānameva paraṃ viya dasseti; vedagūti vedena gato maggañāṇena nibbānaṃ gato adhigato, cattāri vā saccāni pariññāpahānasacchikiriyābhāvanābhisamayavasena abhisamecca ṭhito; yatattoti maggasaṃvarena saṃyatasabhāvo, sammāvāyāmena vā saṃyatasabhāvo; sabbesu dhammesu anūpalittoti sabbesu ārammaṇesu dhammesu taṇhādiṭṭhilepavasena na upalitto, tena lābhādilokadhamme samatikkamaṃ dasseti; lokassāti upādānakkhandhapañcakassa; tañhi lujjanapalujjanaṭṭhena loko; jaññāti jānitvā; udayabbayañcāti uppādañceva vayañca, etena yathāvuttaguṇānaṃ pubbabhāgapaṭipadaṃ dasseti; ayaṃ panettha attho– yo sakalassa khandhādilokassa samapaññāsāya ākārehi udayabbayaṃ jānitvā vedagū yatatto katthaci anupalitto, so sabbattha apekkhaṃ vineyya santusito tādisānaṃ vippakārānaṃ na kiñci maññati, tasmā tvaṃ andhabāle yathāgatamaggeneva gacchāti; atha sā itthī “ayaṃ samaṇo mayi putte ca nirapekkho, na sakkā imaṃ palobhetun”ti pakkāmi;

puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā;

paramatthadīpaniyā theragāthāsaṃvaṇṇanāya

paṭhamavaggavaṇṇanā niṭṭhitā;