2. Dutiyavaggo

1. Cūḷavacchattheragāthāvaṇṇanā

Pāmojjabahuloti āyasmato cūḷavacchattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle daliddakule nibbattitvā paresaṃ bhatiyā jīvikaṃ kappento bhagavato sāvakaṃ sujātaṃ nāma theraṃ paṃsukūlaṃ pariyesantaṃ disvā pasannamānaso upasaṅkamitvā vatthaṃ datvā pañcapatiṭṭhitena vandi. So tena puññakammena tettiṃsakkhattuṃ devarajjaṃ kāresi. Sattasattatikkhattuṃ cakkavattī rājā ahosi. Anekavāraṃ padesarājā. Evaṃ devamanussesu saṃsaranto kassapassa bhagavato sāsane osakkamāne pabbajitvā samaṇadhammaṃ katvā ekaṃ buddhantaraṃ devamanussagatīsu aparāparaṃ parivattanto amhākaṃ bhagavato kāle kosambiyaṃ brāhmaṇakule nibbatti. Cūḷavacchotissa nāmaṃ ahosi. So vayappatto brāhmaṇasippesu nipphattiṃ gato buddhaguṇe sutvā pasannamānaso bhagavantaṃ upasaṅkami, tassa bhagavā dhammaṃ kathesi. So paṭiladdhasaddho pabbajitvā laddhūpasampado katapubbakicco caritānukūlaṃ kammaṭṭhānaṃ gahetvā bhāvento vihari. Tena ca samayena kosambikā bhikkhū bhaṇḍanajātā ahesuṃ. Tadā cūḷavacchatthero ubhayesaṃ bhikkhūnaṃ laddhiṃ anādāya bhagavatā dinnovāde ṭhatvā vipassanaṃ brūhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.31-40)–
“Padumuttarabhagavato, sujāto nāma sāvako;
paṃsukūlaṃ gavesanto, saṅkāre caratī tadā.
“Nagare haṃsavatiyā, paresaṃ bhatako ahaṃ;
upaḍḍhudussaṃ datvāna, sirasā abhivādayiṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Tettiṃsakkhattuṃ devindo, devarajjamakārayiṃ;
sattasattatikkhattuñca, cakkavattī ahosahaṃ.
“Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
upaḍḍhadussadānena, modāmi akutobhayo.
“Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;
khomadussehi chādeyyaṃ, aḍḍhudussassidaṃ phalaṃ.
“Satasahassito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, aḍḍhudussassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
atha cūḷavacchatthero arahattaṃ patvā tesaṃ bhikkhūnaṃ kalahābhiratiyā sakatthavināsaṃ disvā dhammasaṃvegappatto, attano ca pattavisesaṃ paccavekkhitvā pītisomanassavasena “pāmojjabahulo”ti gāthaṃ abhāsi;
11. tattha pāmojjabahuloti suparisuddhasīlatāya vippaṭisārābhāvato adhikusalesu dhammesu abhirativasena pamodabahulo; tenevāha “dhamme buddhappavedite”ti; tattha dhammeti; sattatiṃsāya bodhipakkhiyadhamme navavidhe vā lokuttaradhamme; so hi sabbaññubuddhena sāmukkaṃsikāya desanāya pakāsitattā sātisayaṃ buddhappavedito nāma; tassa pana adhigamūpāyabhāvato desanādhammopi idha labbhateva; padaṃ santanti nibbānaṃ sandhāya vadati; evarūpo hi bhikkhu santaṃ padaṃ santaṃ koṭṭhāsaṃ sabbasaṅkhārānaṃ upasamabhāvato saṅkhārūpasamaṃ paramasukhatāya sukhaṃ nibbānaṃ adhigacchati vindatiyeva; parisuddhasīlo hi bhikkhu vippaṭisārābhāvena pāmojjabahulo saddhamme yuttappayutto vimuttipariyosānā sabbasampattiyo pāpuṇāti; yathāha– “avippaṭisāratthāni kho ānanda, kusalāni sīlāni, avippaṭisāro pāmojjatthāyā”ti-ādi (a. ni. 10.1); atha vā pāmojjabahuloti sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti ratanattayaṃ sandhāya pamodabahulo; tattha pana so pamodabahulo kiṃ vā karotīti āha “dhamme buddhappavedite”ti-ādi; saddhāsampannassa hi sappurisasaṃsevanasaddhammassavanayonisomanasikāradhammānudhammapaṭipattīnaṃ sukheneva sambhavato sampattiyo hatthagatā eva honti, yathāha– “saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī”ti-ādi (ma. ni. 2.183);

cūḷavacchattheragāthāvaṇṇanā niṭṭhitā;