2. Mahāvacchattheragāthāvaṇṇanā

Paññābalīti āyasmato mahāvacchattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato bhikkhusaṅghassa ca pānīyadānamadāsi. Puna sikhissa bhagavato kāle upāsako hutvā vivaṭṭūpanissayaṃ bahuṃ puññakammaṃ akāsi, so tehi puññakammehi tattha tattha sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe nāḷakagāme samiddhissa nāma brāhmaṇassa putto hutvā nibbatti. Tassa mahāvacchoti nāmaṃ ahosi. So vayappatto āyasmato sāriputtassa bhagavato sāvakabhāvaṃ sutvā “sopi nāma mahāpañño. Yassa sāvakattaṃ upāgato, so eva maññe imasmiṃ loke aggapuggalo”ti bhagavati saddhaṃ uppādetvā satthu santike pabbajitvā kammaṭṭhānaṃ anuyuñjanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.51-56)–
“Padumuttarabuddhassa, bhikkhusaṅghe anuttare;
pasannacitto sumano, pānīyaghaṭamapūrayiṃ.
“Pabbatagge dumagge vā, ākāse vātha bhūmiyaṃ;
yadā pānīyamicchāmi, khippaṃ nibbattate mama.
“Satasahassito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… bhavā sabbe samūhatā;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanan”ti.
Evaṃ pana arahattaṃ patvā vimuttisukhaṃ anubhavanto sāsanassa niyyānikabhāvavibhāvanena sabrahmacārīnaṃ ussāhajananatthaṃ “paññābalī”ti gāthaṃ abhāsi.
12. Tattha paññābalīti pārihāriyapaññāya vipassanāpaññāya ca vasena abhiṇhaso sātisayena paññābalena samannāgato. Sīlavatūpapannoti ukkaṃsagatena catupārisuddhisīlena, dhutadhammasaṅkhātehi vatehi ca upapanno samannāgato. Samāhitoti upacārappanābhedena samādhinā samāhito. Jhānaratoti tato eva ārammaṇūpanijjhāne lakkhaṇūpanijjhāne ca rato satatābhiyutto. Sabbakālaṃ satiyā avippavāsavasena satimā. Yadatthiyanti atthato anapetaṃ atthiyaṃ, yena atthiyaṃ yadatthiyaṃ. Yathā paccaye paribhuñjantassa paribhuñjanaṃ atthiyaṃ hoti, tathā bhojanaṃ bhuñjamāno. Sāmiparibhogena hi taṃ atthiyaṃ hoti dāyajjaparibhogena vā, na aññathā bhojananti ca nidassanamattaṃ daṭṭhabbaṃ. Bhuñjiyati paribhuñjiyatīti vā bhojanaṃ, cattāro paccayā. “Yadatthikan”ti vā pāṭho. Yadatthaṃ yassatthāya satthārā paccayā anuññātā, tadatthaṃ kāyassa ṭhiti-ādi-atthaṃ, tañca anupādisesanibbānatthaṃ. Tasmā anupādāparinibbānatthaṃ bhojanapaccaye bhuñjamāno tato eva kaṅkhetha kālaṃ attano anupādāparinibbānakālaṃ āgameyya. Idha imasmiṃ sāsane vītarāgo. Bāhirakassa pana kāmesu vītarāgassa idaṃ natthīti adhippāyo.

Mahāvacchattheragāthāvaṇṇanā niṭṭhitā.