3. Vanavacchattheragāthāvaṇṇanā

Nīlabbhavaṇṇāti āyasmato vanavacchattherassa gāthā. Kā uppatti? So kira atthadassino bhagavato kāle kacchapayoniyaṃ nibbatto vinatāya nāma nadiyā vasati. Tassa khuddakanāvappamāṇo attabhāvo ahosi. So kira ekadivasaṃ bhagavantaṃ nadiyā tīre ṭhitaṃ disvā, “pāraṃ gantukāmo maññe bhagavā”ti attano piṭṭhiyaṃ āropetvā netukāmo pādamūle nipajji. Bhagavā tassa ajjhāsayaṃ ñatvā taṃ anukampanto āruhi. So pītisomanassajāto sotaṃ chindanto jiyāya vegena khittasaro viya tāvadeva paratīraṃ pāpesi. Bhagavā tassa puññassa phalaṃ etarahi nibbattanakasampattiñca byākaritvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto anekasatakkhattuṃ tāpasapabbajjaṃ pabbajitvā araññavāsīyeva ahosi. Puna kassapabuddhakāle kapotayoniyaṃ nibbattitvā araññe viharantaṃ mettāvihāriṃ ekaṃ bhikkhuṃ disvā cittaṃ pasādesi.
Tato pana cuto bārāṇasiyaṃ kulagehe nibbattitvā vayappatto saṃvegajāto pabbajitvā vivaṭṭūpanissayaṃ bahuṃ puññakammaṃ upacini. Evaṃ tattha tattha devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare vacchagottassa nāma brāhmaṇassa gehe paṭisandhiṃ gaṇhi. Tassa mātā paripakkagabbhā araññaṃ dassanatthāya sañjātadohaḷā araññaṃ pavisitvā vicarati, tāvadevassā kammajavātā caliṃsu, tirokaraṇiṃ parikkhipitvā adaṃsu. Sā dhaññapuññalakkhaṇaṃ puttaṃ vijāyi. So bodhisattena saha paṃsukīḷikasahāyo ahosi. “Vaccho”tissa nāmañca ahosi. Vanābhiratiyā vasena vanavacchoti paññāyittha. Aparabhāge mahāsatte mahābhinikkhamanaṃ nikkhamitvā mahāpadhānaṃ padahante, “ahampi siddhatthakumārena saha araññe viharissāmī”ti nikkhamitvā tāpasapabbajjaṃ pabbajitvā himavante vasanto abhisambuddhabhāvaṃ sutvā bhagavato santikaṃ upagantvā pabbajitvā kammaṭṭhānaṃ gahetvā araññe vasamāno nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.49-148-163)–
“Atthadassī tu bhagavā, sayambhū lokanāyako;
vinatānadiyā tīraṃ, upagacchi tathāgato.
“Udakā abhinikkhamma, kacchapo vārigocaro;
buddhaṃ tāretukāmohaṃ, upesiṃ lokanāyakaṃ.
“Abhirūhatu maṃ buddho, atthadassī mahāmuni;
ahaṃ taṃ tārayissāmi, dukkhassantakaro tuvaṃ.
“Mama saṅkappamaññāya, atthadassī mahāyaso;
abhirūhitvā me piṭṭhiṃ, aṭṭhāsi lokanāyako.
“Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;
sukhaṃ me tādisaṃ natthi, phuṭṭhe pādatale yathā.
“Uttaritvāna sambuddho, atthadassī mahāyaso;
naditīramhi ṭhatvāna, imā gāthā abhāsatha.
“Yāvatā vattate cittaṃ, gaṅgāsotaṃ tarāmahaṃ;
ayañca kacchapo rājā, tāresi mama paññavā.
“Iminā buddhataraṇena, mettacittavatāya ca;
aṭṭhārase kappasate, devaloke ramissati.
“Devalokā idhāgantvā, sukkamūlena codito;
ekāsane nisīditvā, kaṅkhāsotaṃ tarissati.
“Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;
sammādhāre pavecchante, phalaṃ toseti kassakaṃ.
“Tathevidaṃ buddhakhettaṃ, sammāsambuddhadesitaṃ;
sammādhāre pavecchante, phalaṃ maṃ tosayissati.
“Padhānapahitattomhi, upasanto nirūpadhi;
sabbāsave pariññāya, viharāmi anāsavo.
“Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
evaṃ pana arahattaṃ patvā bhagavati kapilavatthusmiṃ viharante tattha gantvā satthāraṃ vanditvā bhikkhūhi samāgato paṭisanthāravasena “kiṃ, āvuso, araññe phāsuvihāro laddho”ti puṭṭho “ramaṇīyā, āvuso, araññe pabbatā”ti attanā vuṭṭhapabbate vaṇṇento “nīlabbhavaṇṇā”ti gāthaṃ abhāsi;
13. tattha nīlabbhavaṇṇāti nīlavalāhakanibhā nīlavalāhakasaṇṭhānā ca; rucirāti ruciyā sakiraṇā pabhassarā ca; sītavārīti sītalasalilā; sucindharāti sucisuddhabhūmibhāgatāya suddhacittānaṃ vā ariyānaṃ nivāsanaṭṭhānatāya sucindharā; gāthāsukhatthañhi sānunāsikaṃ katvā niddeso; “sītavārisucindharā”tipi pāṭho, sītasucivāridharā sītalavimalasalilāsayavantoti attho; indagopakasañchannāti indagopakanāmakehi pavāḷavaṇṇehi rattakimīhi sañchāditā pāvussakālavasena evamāha; keci pana “indagopakanāmāni rattatiṇānī”ti vadanti; apare “kaṇikārarukkhā”ti; selāti silāmayā pabbatā, na paṃsupabbatāti attho; tenāha– “yathāpi pabbato selo”ti (udā. 24); ramayanti manti maṃ ramāpenti, mayhaṃ vivekābhirattiṃ paribrūhenti; evaṃ thero attano cirakālaparibhāvitaṃ araññābhiratiṃ pavedento tividhaṃ vivekābhiratimeva dīpeti; tattha upadhivivekena aññābyākaraṇaṃ dīpitameva hotīti;

vanavacchattheragāthāvaṇṇanā niṭṭhitā;