4. Sivakasāmaṇeragāthāvaṇṇanā

Upajjhāyoti sivakassa sāmaṇerassa gāthā. Kā uppatti? So kira ito ekatiṃse kappe vessabhussa bhagavato kāle kulagehe nibbatto ekadivasaṃ kenacideva karaṇīyena araññaṃ paviṭṭho tattha pabbatantare nisinnaṃ vessabhuṃ bhagavantaṃ disvā pasannacitto upasaṅkamitvā vanditvā añjaliṃ paggayha aṭṭhāsi. Puna tattha manoharāni kāsumārikaphalāni disvā tāni gahetvā bhagavato upanesi, paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato sāsane mātule pabbajante tena saddhiṃ pabbajitvā bahuṃ vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vanavacchattherassa bhāgineyyo hutvā nibbatto, sivakotissa nāmaṃ ahosi. Tassa mātā attano jeṭṭhabhātike vanavacche sāsane pabbajitvā pabbajitakiccaṃ matthakaṃ pāpetvā araññe viharante taṃ pavattiṃ sutvā puttaṃ āha– “tāta sivaka, therassa santike pabbajitvā theraṃ upaṭṭhaha, mahallako dāni thero”ti. So mātu ekavacaneneva ca pubbe katādhikāratāya ca mātulattherassa santikaṃ gantvā pabbajitvā taṃ upaṭṭhahanto araññe vasati.
Tassa ekadivasaṃ kenacideva karaṇīyena gāmantaṃ gatassa kharo ābādho uppajji. Manussesu bhesajjaṃ karontesupi na paṭippassambhi. Tasmiṃ cirāyante thero “sāmaṇero cirāyati, kiṃ nu kho kāraṇan”ti tattha gantvā taṃ gilānaṃ disvā tassa taṃ taṃ kattabbayuttakaṃ karonto divasabhāgaṃ vītināmetvā rattibhāge balavapaccūsavelāyaṃ āha– “sivaka, na mayā pabbajitakālato paṭṭhāya gāme vasitapubbaṃ, ito araññameva gacchāmā”ti. Taṃ sutvā sivako “yadipi me, bhante, idāni kāyo gāmante ṭhito, cittaṃ pana araññe, tasmā sayānopi araññameva gamissāmī”ti, taṃ sutvā thero taṃ bāhāyaṃ gahetvā araññameva netvā ovādaṃ adāsi. So therassa ovāde ṭhatvā vipassitvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.38.53-58)–
“Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.
“Pasannacitto sumano, kire katvāna añjaliṃ;
kāsumārikamādāya, buddhaseṭṭhassadāsahaṃ.
“Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
so arahattaṃ patvā upajjhāyena attanā ca vuttamatthaṃ saṃsanditvā attano vivekābhiratikataṃ katakiccatañca pavedento “upajjhāyo maṃ avacā”ti gāthaṃ abhāsi;
14. tattha upajjhāyoti vajjāvajjaṃ upanijjhāyati hitesitaṃ paccupaṭṭhapetvā ñāṇacakkhunā pekkhatīti upajjhāyo; manti attānaṃ vadati; avacāti abhāsi; ito gacchāma sīvakāti vuttākāradassanaṃ, sivaka, ito gāmantato araññaṭṭhānameva ehi gacchāma, tadeva amhākaṃ vasanayogganti adhippāyo; evaṃ pana upajjhāyena vutto sivako bhadro assājānīyo viya kasābhihato sañjātasaṃvego hutvā araññameva gantukāmataṃ pavedento–
“gāme me vasati kāyo, araññaṃ me gataṃ mano;
semānakopi gacchāmi, natthi saṅgo vijānatan”ti.–Āha.
Tassattho– yasmā idāni yadipi me idaṃ sarīraṃ gāmante ṭhitaṃ, ajjhāsayo pana araññameva gato, tasmā semānakopi gacchāmi gelaññena ṭhānanisajjāgamanesu asamatthatāya sayānopi iminā sayitākārena sarīsapo viya sarīsapanto, etha, bhante, araññameva gacchāma, kasmā? Natthi saṅgo vijānatanti, yasmā dhammasabhāvā kāmesu saṃsāre ca ādīnavaṃ, nekkhamme nibbāne ca ānisaṃsaṃ yāthāvato jānantassa na katthaci saṅgo, tasmā ekapadeneva upajjhāyassa āṇā anuṭhitāti, tadapadesena aññaṃ byākāsi.

Sivakasāmaṇeragāthāvaṇṇanā niṭṭhitā.