3. Bandhurattheragāthāvaṇṇanā

Nāhaṃ etena atthikoti āyasmato bandhurattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle aññatarassa rañño antepure gopako hutvā ekadivasaṃ bhagavantaṃ saparisaṃ rājaṅgaṇena gacchantaṃ disvā pasannacitto kaṇaverapupphāni gahetvā sasaṅghaṃ lokanāyakaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sīlavatīnagare seṭṭhiputto hutvā nibbatti, bandhurotissa nāmaṃ ahosi. So viññutaṃ patto kenacideva karaṇīyena sāvatthiyaṃ gato upāsakehi saddhiṃ vihāraṃ gato satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā ñāṇassa paripākattā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.17.7-12)–
“Siddhattho nāma bhagavā, lokajeṭṭho narāsabho;
purakkhato sāvakehi, nagaraṃ paṭipajjatha.
“Rañño antepure āsiṃ, gopako abhisammato;
pāsāde upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ.
“Kaṇaveraṃ gahetvāna, bhikkhusaṅghe samokiriṃ;
buddhassa visuṃ katvāna, tato bhiyyo samokiriṃ.
“Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Sattāsītimhito kappe, caturāsuṃ mahiddhikā;
sattaratanasampannā, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā kataññubhāve ṭhatvā attano upakārassa rañño paccupakāraṃ kātuṃ sīlavatīnagaraṃ gantvā rañño dhammaṃ desento saccāni pakāsesi; rājā saccapariyosāne sotāpanno hutvā attano nagare sudassanaṃ nāma mahantaṃ vihāraṃ kāretvā therassa niyyātesi; mahālābhasakkāro ahosi; thero vihāraṃ sabbañca lābhasakkāraṃ saṅghassa niyyātetvā sayaṃ purimaniyāmeneva piṇḍāya caritvā yāpento katipāhaṃ tattha vasitvā sāvatthiṃ gantukāmo ahosi; bhikkhū, “bhante, tumhe idheva vasatha, sace paccayehi vekallaṃ, mayaṃ taṃ paripūressāmā”ti āhaṃsu; thero, “na mayhaṃ, āvuso, uḷārehi paccayehi attho atthi, itarītarehi paccayehi yāpemi, dhammarasenevamhi titto”ti dassento–
103. “nāhaṃ etena atthiko, sukhito dhammarasena tappito;
pitvā rasaggamuttamaṃ, na ca kāhāmi visena santhavan”ti.–

Gāthaṃ abhāsi.

Tattha nāhaṃ etena atthikoti yena maṃ tumhe tappetukāmā “paripūressāmā”ti vadatha, etena āmisalābhena paccayāmisarasena nāhaṃ atthiko, mayhaṃ etena attho natthi, santuṭṭhi paramaṃ sukhanti itarītareheva paccayehi yāpemīti attho. Idāni tena anatthikabhāve padhānakāraṇaṃ dassento āha “sukhito dhammarasena tappito”ti. Sattatiṃsabodhipakkhiyadhammarasena ceva navavidhalokuttaradhammarasena ca tappito pīṇito sukhito uttamena sukhena suhitoti attho. Pitvā rasaggamuttamanti sabbarasesu aggaṃ seṭṭhaṃ tatoyeva uttamaṃ yathāvuttaṃ dhammarasaṃ pivitvā ṭhito, tenāha– “sabbarasaṃ dhammaraso jinātī”ti (dha. pa. 354). Na ca kāhāmi visena santhavanti evarūpaṃ rasuttamaṃ dhammarasaṃ pivitvā ṭhito visena visasadisena visarasena santhavaṃ saṃsaggaṃ na karissāmi, tathākaraṇassa kāraṇaṃ natthīti attho.

Bandhurattheragāthāvaṇṇanā niṭṭhitā.