2. Setucchattheragāthāvaṇṇanā

Mānena vañcitāseti āyasmato setucchattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto tissassa sammāsambuddhassa kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ tissaṃ bhagavantaṃ disvā pasannamānaso sumadhuraṃ panasaphalaṃ abhisaṅkhataṃ nāḷikerasāḷavaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa maṇḍalikarañño putto hutvā nibbatti, setucchotissa nāmaṃ ahosi. So pitari mate rajje patiṭṭhito ussāhasattīnaṃ abhāvena rājakiccāni virādhento rajjaṃ parahatthagataṃ katvā dukkhappattiyā saṃvegajāto janapadacārikaṃ carantaṃ bhagavantaṃ disvā upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā parikammaṃ karonto tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.17.13-17)–
“Tissassa kho bhagavato, pubbe phalamadāsahaṃ;
nāḷikerañca pādāsiṃ, khajjakaṃ abhisammataṃ.
“Buddhassa tamahaṃ datvā, tissassa tu mahesino;
modāmahaṃ kāmakāmī, upapajjiṃ yamicchakaṃ.
“Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Ito terasakappamhi, rājā indasamo ahu;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā kilese garahanto–
102. “mānena vañcitāse, saṅkhāresu saṃkilissamānāse;
lābhālābhena mathitā, samādhiṃ nādhigacchantī”ti.– Gāthaṃ abhāsi.
Tattha mānena vañcitāseti “seyyohamasmī”ti-ādinayappavattena mānena attukkaṃsanaparavambhanādivasena kusalabhaṇḍacchedanena vippaladdhā. Saṅkhāresu saṃkilissamānāseti ajjhattikabāhiresu cakkhādīsu ceva rūpādīsu ca saṅkhatadhammesu saṃkilissamānā, “etaṃ mama, esohamasmi, eso me attā”ti taṃnimittaṃ taṇhāgāhādivasena saṃkilesaṃ āpajjamānā. Lābhālābhena mathitāti pattacīvarādīnañceva vatthādīnañca lābhena tesaṃyeva ca alābhena taṃnimittaṃ uppannehi anunayapaṭighehi mathitā madditā abhibhūtā. Nidassanamattañcetaṃ avasiṭṭhalokadhammānampettha saṅgaho daṭṭhabbo. Samādhiṃ nādhigacchantīti te evarūpā puggalā samādhiṃ samathavipassanāvasena cittekaggataṃ kadācipi na vindanti na paṭilabhanti na pāpuṇanti samādhisaṃvattanikānaṃ dhammānaṃ abhāvato, itaresañca bhāvato. Idhāpi yathā mānādīhi abhibhūtā aviddasuno samādhiṃ nādhigacchanti, na evaṃ viddasuno. Te pana mādisā tehi anabhibhūtā samādhiṃ adhigacchantevāti byatirekamukhena aññābyākaraṇanti veditabbaṃ.

Setucchattheragāthāvaṇṇanā niṭṭhitā.