11. Ekādasamavaggo

1. Belaṭṭhānikattheragāthāvaṇṇanā

Hitvā gihittaṃ anavositattoti-ādikā āyasmato belaṭṭhānikattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro ito ekatiṃse kappe vessabhussa bhagavato kāle brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ gantvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā isīhi parivuto vicaranto ekadivasaṃ vessabhuṃ bhagavantaṃ disvā pītisomanassajāto satthu ñāṇasampattiṃ nissāya pasannamānaso ñāṇaṃ uddissa pupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā belaṭṭhānikoti laddhanāmo viññutaṃ patto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā kosalaraṭṭhe araññe viharanto alaso kāyadaḷhibahulo pharusavāco ahosi, samaṇadhamme cittaṃ na uppādesi. Atha naṃ bhagavā ñāṇaparipākaṃ oloketvā–
101. “Hitvā gihittaṃ anavositatto, mukhanaṅgalī odariko kusīto;
mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando”ti.–

Imāya obhāsagāthāya saṃvejesi. So satthāraṃ purato nisinnaṃ viya disvā tañca gāthaṃ sutvā saṃvegajāto ñāṇassa paripākaṃ gatattā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.41-46)–

“Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
obhāsentaṃ disā sabbā, osadhiṃ viya tārakaṃ.
“Tayo māṇavakā āsuṃ, sake sippe susikkhitā;
khāribhāraṃ gahetvāna, anventi mama pacchato.
“Puṭake satta pupphāni, nikkhittāni tapassinā;
gahetvā tāni ñāṇamhi, vessabhussābhiropayiṃ.
“Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.
“Ekūnatiṃsakappamhi, vipulābhasanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā satthu ovādaṃ paṭipūjento byatirekamukhena ca aññaṃ byākaronto tameva gāthaṃ paccudāhāsi;
tattha hitvā gihittanti gahaṭṭhabhāvaṃ pariccajitvā pabbajitvāti attho; anavositattoti anurūpaṃ avositatto, yadatthaṃ sāsane pabbajantassa anurūpapariññādīnaṃ atīritattā apariyositabhāvo akatakaraṇīyoti attho; atha vā anavositattoti anu-avositasabhāvo, visuddhīnaṃ maggānañca anupaṭipāṭiyā vasitabbavāsassa akatāvī, dasasu ariyavāsesu avusitavāti attho; mukhasaṅkhātaṃ naṅgalaṃ imassa atthīti mukhanaṅgalī; naṅgalena viya pathaviṃ paresu pharusavācappayogena attānaṃ khanantoti attho; odarikoti udare pasuto udaraposanatapparo; kusītoti alaso, bhāvanaṃ ananuyuñjanto; evaṃbhūtassa nipphattiṃ dassento āha “mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando”ti; tassattho heṭṭhā vuttoyeva; ettha ca yathā pabbajitvā anavositādisabhāvatāya punappunaṃ gabbhamupeti mando, na evaṃ mādiso paṇḍito; tabbiparītasabhāvatāya pana sammāpaṭipattiyā matthakaṃ pāpitattā parinibbāyatīti byatirekamukhena aññaṃ byākāsīti daṭṭhabbanti;

belaṭṭhānikattheragāthāvaṇṇanā niṭṭhitā;