10. (Dutiya) devasabhattheragāthāvaṇṇanā

Sammappadhānasampannoti āyasmato devasabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sikhiṃ bhagavantaṃ disvā pasannamānaso bandhujīvakapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti, tassa devasabhoti nāmaṃ ahosi. So vayappatto cumbaṭakalahavūpasamanatthaṃ satthari āgate buddhānubhāvaṃ disvā pasannamānaso saraṇesu patiṭṭhito puna nigrodhārāme satthari viharante satthāraṃ upasaṅkamitvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.1-6)–
“Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;
nandībhavaparikkhīṇaṃ, tiṇṇaṃ loke visattikaṃ.
“Nibbāpayantaṃ janataṃ, tiṇṇaṃ tārayataṃ varaṃ;
muniṃ vanamhi jhāyantaṃ, ekaggaṃ susamāhitaṃ.
“Bandhujīvakapupphāni, lagetvā suttakenahaṃ;
buddhassa abhiropayiṃ, sikhino lokabandhuno.
“Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Ito sattamake kappe, manujindo mahāyaso;
samantacakkhunāmāsi, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attanā adhigataṃ vimuttisukhaṃ nissāya uppannapītisomanasso udānavasena–
100. “sammappadhānasampanno satipaṭṭhānagocaro;
vimuttikusumasañchanno, parinibbissatyanāsavo”ti.– Gāthaṃ abhāsi.
Tattha sammappadhānasampannoti sampannacatubbidhasammappadhāno, tehi kattabbakiccaṃ sampādetvā ṭhitoti attho. Satipaṭṭhānagocaroti kāyānupassanādayo satipaṭṭhānā gocaro pavattiṭṭhānaṃ etassāti satipaṭṭhānagocaro, catūsu satipaṭṭhānesu patiṭṭhitacittoti attho. Guṇasobhena paramasugandhā vimuttiyeva kusumāni, tehi sabbaso sammadeva sañchanno vibhūsito alaṅkatoti vimuttikusumasañchanno. Parinibbissatyanāsavoti evaṃ sammā paṭipajjanto bhikkhu nacirasseva anāsavo hutvā parinibbissati sa-upādisesāya anupādisesāya ca nibbānadhātuyāti attho. Idameva ca therassa aññābyākaraṇaṃ ahosi.

(Dutiya) devasabhattheragāthāvaṇṇanā niṭṭhitā.

Dasamavaggavaṇṇanā niṭṭhitā.