9. Uttiyattheragāthāvaṇṇanā

Saddaṃ sutvā sati muṭṭhāti āyasmato uttiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto gonakādi-atthataṃ sa-uttaracchadaṃ buddhārahaṃ pallaṅkaṃ gandhakuṭiyaṃ paññāpetvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti, tassa uttiyoti nāmaṃ ahosi. So vayappatto satthu ñātisamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto ekadivasaṃ nāmaṃ piṇḍāya paviṭṭho antarāmagge mātugāmassa gītasaddaṃ sutvā ayonisomanasikāravasena tattha chandarāge uppanne paṭisaṅkhānabalena taṃ vikkhambhetvā vihāraṃ pavisitvā sañjātasaṃvego divāṭṭhāne nisīditvā tāvadeva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.48-52)–
“Sumedhassa bhagavato, lokajeṭṭhassa tādino;
pallaṅko hi mayā dinno, sa-uttarasapacchado.
“Sattaratanasampanno, pallaṅko āsi so tadā;
mama saṅkappamaññāya, nibbattati sadā mama.
“Tiṃsakappasahassamhi, pallaṅkamadadiṃ tadā;
duggatiṃ nābhijānāmi, pallaṅkassa idaṃ phalaṃ.
“Vīsakappasahassamhi, suvaṇṇābhā tayo janā;
sattaratanasampannā, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano kilesuppattinidassanena “kilese ajigucchantassa natthi vaṭṭadukkhato sīsukkhipanaṃ, ahaṃ pana te jigucchimevā”ti dassento–
99. “saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto;
sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
Tassa vaḍḍhanti āsavā, saṃsāra upagāmino”ti.– Gāthaṃ abhāsi.
Tattha saddanti rajjanīyaṃ saddārammaṇaṃ, saṃsāra-upagāminoti–
“Khandhānañca paṭipāṭi, dhātu-āyatanāna ca;
abbocchinnaṃ vattamānā, saṃsāroti pavuccatī”ti.–

Evaṃ vuttasaṃsāravaṭṭakāraṇaṃ hutvā upagamentīti saṃsāra-upagāmino, “saṃsārūpagāmino”ti vā pāṭho. Sesaṃ anantaragāthāya vuttanayameva.

Uttiyattheragāthāvaṇṇanā niṭṭhitā.