8. Abhayattheragāthāvaṇṇanā

Rūpaṃ disvā sati muṭṭhāti āyasmato abhayattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sumedhaṃ bhagavantaṃ disvā pasannacitto saḷalapupphehi pūjamakāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā abhayoti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno ekadivasaṃ vihāraṃ gato satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto viharati. Athassa ekadivasaṃ gāmaṃ piṇḍāya paviṭṭhassa alaṅkatapaṭiyattaṃ mātugāmaṃ disvā ayonisomanasikāravasena tassa rūpaṃ ārabbha chandarāgo uppajji, so vihāraṃ pavisitvā “satiṃ vissajjitvā olokentassa rūpārammaṇe mayhaṃ kileso uppanno, ayuttaṃ mayā katan”ti attano cittaṃ niggaṇhanto tāvadeva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.43-47)–
“Sumedho nāma nāmena, sayambhū aparājito;
vivekamanubrūhanto, ajjhogahi mahāvanaṃ.
“Saḷalaṃ pupphitaṃ disvā, ganthitvāna vaṭaṃsakaṃ;
buddhassa abhiropesiṃ, sammukhā lokanāyakaṃ.
“Tiṃsakappasahassamhi, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Ūnavīse kappasate, soḷasāsuṃ sunimmitā;
sattaratanasampannā, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano kilesuppattinidassanena “kilese anuvattentassa vaṭṭadukkhato nattheva sīsukkhipanaṃ; ahaṃ pana te nānuvattin”ti dassento–
98. “rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto;
sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
Tassa vaḍḍhanti āsavā, bhavamūlopagāmino”ti.– Gāthaṃ abhāsi.
Tattha rūpanti rajjanīyaṃ rūpāyatanaṃ, taṃ panettha itthirūpaṃ adhippetaṃ. Disvāti cakkhunā disvā, cakkhudvārānusārena nimittānubyañjanasallakkhaṇavasena taṃ gahetvā, tassa tathāgahaṇahetūti attho. Sati muṭṭhāti asubhasabhāve kāye “asubhan”tveva pavattanasati naṭṭhā. Yathā pana rūpaṃ disvā sati naṭṭhā, taṃ dassento āha “piyaṃ nimittaṃ manasikaroto”ti. Yathā-upaṭṭhitaṃ ārammaṇaṃ “subhaṃ sukhan”ti-ādinā piyanimittaṃ katvā ayonisomanasikārena manasikaroto sati muṭṭhāti yojanā. Tathā bhūtova sārattacitto vedetīti suṭṭhu rattacitto hutvā taṃ rūpārammaṇaṃ anubhavati abhinandati, abhinandanto pana tañca ajjhosa tiṭṭhati ajjhosāya taṃ ārammaṇaṃ gilitvā pariniṭṭhapetvā vattati ceva, evaṃbhūtassa ca tassa vaḍḍhanti āsavā bhavamūlopagāminoti bhavassa saṃsārassa mūlabhāvaṃ kāraṇabhāvaṃ upagamanasabhāvā kāmāsavādayo cattāropi āsavā tassa puggalassa uparūpari vaḍḍhantiyeva, na hāyanti. Mayhaṃ pana paṭisaṅkhāne ṭhatvā vipassanaṃ vaḍḍhetvā saccāni paṭivijjhantassa maggapaṭipāṭiyā te cattāropi āsavā anavasesato pahīnā parikkhīṇāti adhippāyo.

Abhayattheragāthāvaṇṇanā niṭṭhitā.